________________
126 ॥४॥11 मे मयेत्यात्मनिर्देशस्तद्गतोक्ता वधक्रिया। स्वयमाप्तेन यत्तद्वः कोऽयं क्षणिकताग्रहः ॥१२५॥३६२॥18॥ चतुर्थः श्री सन्तानापेक्षयतच्चेदुक्तं भगवता ननु । स हेतुफलभावो यत्तन्मे इति न सङ्गतम् ॥ १२६ ॥
स्तबकः॥ शास्त्रवार्ता हा ममति हेतशक्त्या चेत्तस्यार्थोऽयं विवक्षितः। नात्र प्रमाणमत्यक्षा तद्विवक्षा यतो मता ॥ १२७॥
बौद्धविशेषसमुच्चयः॥
मत .! तद्देशना प्रमाणं चेन्न साऽन्यार्था भविष्यति । तत्रापि किं प्रमाणं चेदिदं पूर्वोक्तमार्षकम् ॥ १२८ ॥
लखण्डनम् ॥ Pा तथान्यदपि यत्कल्पस्थायिनी पृथिवी क्वचित् । उक्ता भगवता भिक्षूनामन्थ्य स्वयमेव तु ॥ १२९ ॥ | पञ्च बाह्या द्विविज्ञेया इत्यन्यदपि चार्षकम् । प्रमाणमवगन्तव्यं प्रक्रान्तार्थप्रसाधकम् ॥ १३० ॥ BI क्षणिकत्वे यतोऽमीषां न द्विविज्ञेयता भवेत् । भिन्नकालग्रहे ह्याभ्यां तच्छब्दार्थोपपत्तितः ॥ १३१ ॥
एककालग्रहे तु स्यात्तत्रैकस्याप्रमाणता। गृहीतग्रहणादेवं मिथ्या ताथागतं वचः ॥१३२ ॥ | इन्द्रियेण परिच्छिन्ने रूपादौ तदनन्तरम् । यद्रूपादि ततस्तत्र मनोज्ञानं प्रवर्तते ॥१३३ ॥
एवं च न विरोधोऽस्ति द्विविज्ञेयत्वभावतः। पञ्चानामपि चेन्न्यायादेतदप्यसमञ्जसम् ॥१३४ ॥ PI नैकोऽपि यद्विविज्ञेय एकैकेनैव वेदनात् । सामान्यापेक्षयतच्चन्न तत्सत्त्वप्रसङ्गतः॥१३५॥३७२॥
॥६॥
*
*
*
JainEducationa
l
For Persons & Private Use Only
Diww.jainelibrary.org