SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ 126 ॥४॥11 मे मयेत्यात्मनिर्देशस्तद्गतोक्ता वधक्रिया। स्वयमाप्तेन यत्तद्वः कोऽयं क्षणिकताग्रहः ॥१२५॥३६२॥18॥ चतुर्थः श्री सन्तानापेक्षयतच्चेदुक्तं भगवता ननु । स हेतुफलभावो यत्तन्मे इति न सङ्गतम् ॥ १२६ ॥ स्तबकः॥ शास्त्रवार्ता हा ममति हेतशक्त्या चेत्तस्यार्थोऽयं विवक्षितः। नात्र प्रमाणमत्यक्षा तद्विवक्षा यतो मता ॥ १२७॥ बौद्धविशेषसमुच्चयः॥ मत .! तद्देशना प्रमाणं चेन्न साऽन्यार्था भविष्यति । तत्रापि किं प्रमाणं चेदिदं पूर्वोक्तमार्षकम् ॥ १२८ ॥ लखण्डनम् ॥ Pा तथान्यदपि यत्कल्पस्थायिनी पृथिवी क्वचित् । उक्ता भगवता भिक्षूनामन्थ्य स्वयमेव तु ॥ १२९ ॥ | पञ्च बाह्या द्विविज्ञेया इत्यन्यदपि चार्षकम् । प्रमाणमवगन्तव्यं प्रक्रान्तार्थप्रसाधकम् ॥ १३० ॥ BI क्षणिकत्वे यतोऽमीषां न द्विविज्ञेयता भवेत् । भिन्नकालग्रहे ह्याभ्यां तच्छब्दार्थोपपत्तितः ॥ १३१ ॥ एककालग्रहे तु स्यात्तत्रैकस्याप्रमाणता। गृहीतग्रहणादेवं मिथ्या ताथागतं वचः ॥१३२ ॥ | इन्द्रियेण परिच्छिन्ने रूपादौ तदनन्तरम् । यद्रूपादि ततस्तत्र मनोज्ञानं प्रवर्तते ॥१३३ ॥ एवं च न विरोधोऽस्ति द्विविज्ञेयत्वभावतः। पञ्चानामपि चेन्न्यायादेतदप्यसमञ्जसम् ॥१३४ ॥ PI नैकोऽपि यद्विविज्ञेय एकैकेनैव वेदनात् । सामान्यापेक्षयतच्चन्न तत्सत्त्वप्रसङ्गतः॥१३५॥३७२॥ ॥६॥ * * * JainEducationa l For Persons & Private Use Only Diww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy