SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ S4 ॥२ योगबिन्दुः॥ ॥२७॥ योगपूर्वसेवास्वरूपम्।। उभयोस्तत्स्वभावत्वे तत्तत्कालाद्यपेक्षया। बाध्यबाधकभावः स्यात्सम्यग्न्यायाविरोधतः ॥ ३२९ ॥ | तथा च तत्स्वभावत्वनियमात्कर्तृकर्मणोः । फलभावोऽन्यथा तु स्यान्न काङ्कटुकपक्तिवत् ॥ ३३०॥ कर्मानियतभावं तु यत्स्याच्चित्रं फलं प्रति । तद्वाध्यमत्र दार्वादिप्रतिमायोग्यतासमम् ॥ ३३१ ॥ नियमात्प्रतिमा नात्र न चातोऽयोग्यतैव हि । तल्लक्षणनियोगेन प्रतिमेवास्य बाधकः ॥ ३३२ ॥ दार्वादेः प्रतिमाक्षेपे तद्भावः सर्वतो ध्रुवः। योग्यस्यायोग्यता चेति न चैषा लोकसिद्धितः॥ ३३३ ॥ कर्मणोऽप्येतदाक्षेपे दानादौ भावभेदतः । फलभेदः कथं नु स्यात्तथा शास्त्रादिसङ्गतः ॥ ३३४ ॥ शुभात्ततस्त्वसौ भावो हन्तायं तत्स्वभावभाक्। एवं किमत्र सिद्धं स्यात्तत एवास्त्वतो ह्यदः ॥ ३३५ ॥ तत्त्वं पुनर्रयस्यापि तत्स्वभावत्वसंस्थितौ । भवत्येवमिदं न्यायात्तत्प्राधान्याद्यपेक्षया ॥ ३३६ ॥ एवं च चरमावर्ते परमार्थेन बाध्यते । दैवं पुरुषकारेण प्रायशो व्यत्ययोऽन्यदा ॥ ३३७ ॥ तुल्यत्वमेवमनयोर्व्यवहाराद्यपेक्षया । सूक्ष्मबुद्धयाऽवगन्तव्यं न्यायशास्त्राऽविरोधतः एवं पुरुषकारेण ग्रन्थिभेदोऽपि सङ्गतः । तदूर्ध्वं बाध्यते दैवं प्रायोऽयं तु विजृम्भते ॥ ३३९ ॥ X ॥२७॥ Jain Education For Persona & Private Use Only INETiw.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy