SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ 13 अध्याय स्थविरकल्पसाधु धर्मनिरूपणम् ॥ SPORARGAHRA तथा तत्त्वाभिनिवेश इति ॥ ४९ ॥ तथा युक्तोपधिधारणेति ॥५०॥ तथा मू त्याग इति ॥५१॥ तथा अप्रतिबद्धविहरणमिति ॥५२॥ तथा परकृतबिलवास इति ॥५३॥ तथा अवग्रहशुद्धिरिति ॥५४॥ मासादिकल्प इति ॥५५ ।। एकत्रैव तत्क्रियेति ॥५६॥ तत्र च सर्वत्राममत्वमिति ।। ५७॥ तथा निदानपरिहार इति ।। ५८ ॥ विहितमिति प्रवृत्तिरिति ॥ ५९॥ तथा विधिना स्वाध्याययोग इति ॥ ६०॥ तथा आवश्यकापरिहाणिरिति ॥ ६१॥ तथा यथाशक्ति तपासेवनमिति ॥ ६२॥ तथा परानुग्रहक्रियेति ॥६३ ॥ तथा गुणदोषनिरूपणमिति ॥ ६४॥ तथा बहुगुणे प्रवृत्तिरिति ।। ६५॥ तथा क्षान्तिार्दवमार्जवमलोभतेति ॥ ६६ ॥ क्रोधाद्यनुदय इति ।। ६७॥ तथा वैफल्यकरणमिति ।। ६८॥ विपाकचिन्तेति ॥ ६९॥ तथा धर्मोत्तरो योग इति ॥७॥ तथा आत्मानुप्रेक्षेति ॥ ७॥ उचितप्रतिपत्तिरिति ।। ७२ ॥ तथा प्रतिपक्षासेवनमिति ॥ ७३ ।। तथा आज्ञाऽनुस्मृतिरिति ॥ ७४॥ तथा समशत्रुमित्रतेति ।। ७५ ॥ तथा परीषहजय इति ॥ ७६ ।। तथा उपसर्गातिसहनमिति ॥ ७७॥ तथा सर्वथा भयत्याग इति ॥ ७८ ॥ तथा तुल्याश्मकाश्चनतेति ॥ ७९ ॥ तथा अभिग्रहग्रहणमिति ।। ८० ॥ तथा विधिवत्पालनमिति ।। ८१ ॥ तथा यथार्ह ध्यानयोग इति ।। ८२॥ तथा अन्ते संलेखनेति ॥ ८३ ॥ संहननाद्यपेक्षणमिति ॥ ८४॥ भावसंलेखनायां यत्न इति ।। ८५॥ ततो विशुद्धं ब्रह्मचर्यमिति ।। ८६ ॥ विधिना देहत्याग इतीति ॥ ८७॥ निरपेक्षयतिधर्मस्त्विति ।। ८८ ॥ वचनगुरुतेति ॥ ८९॥ तथा अल्पोपधित्वमिति ॥९॥ तथा निष्पतिकर्मशरीरतेति 161-62 % Jain Education a l For Personal & Private Use Only Tww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy