________________
यमादियोगयुक्तानां खेदादिपरिहारतः । अद्वेषादिगुणस्थानं क्रमेणैषा सतां मता ॥१६॥ सच्छ्रद्धासंगतो बोधो दृष्टिरित्यभिधीयते । असत्प्रवृत्तिव्याघातात्सत्प्रवृत्तिपदावहः ॥१७ इयं चावरणापायभेदादष्टविधा स्मृता । सामान्येन विशेषास्तु भूयांसः सूक्ष्मभेदतः ॥ १८ प्रतिपातयुताश्चाद्याश्चतस्रो नोत्तरास्तथा । सापाया अपि चैतास्तत्प्रतिपातेन नेतराः ॥१९ प्रयाणभङ्गाभावेन निशि वापसमः पुनः । विघातो दिव्यभवतश्चरणस्योपजायते ॥२० मित्रायां दर्शनं मन्दं यम इच्छादिकस्तथा । अखेदो देवकार्यादावद्वेषश्चापरत्र तु ॥२१ करोति योगबीजानामुपादानमिह स्थितः । अवन्ध्यमोक्षहेतूनामिति योगविदो विदुः ॥२२ जिनेषु कुशलं चित्तं तन्नमस्कार एव च । प्रणामादि च संशुद्धं योगबीजमनुत्तमम् ॥ २३ चरमे पुद्गलावर्ते तथाभव्यत्वपाकतः। संशुद्धमेतन्नियमान्नान्यदापीति तद्विदः ॥२४॥
FANARASARASHTRA
१ यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ॥ २ खेदोद्वेगक्षेपोत्थानभ्रान्त्यन्यमुद्रुगासङ्गैः॥ युक्तानि हि चित्तानि प्रपञ्चतो वर्जयेन्मतिमान् ॥१॥३ अद्वेषो जिज्ञासा शुश्रूषा श्रवणबोधमीमांसाः॥ परिशुद्धा प्रतिपत्तिः प्रवृत्तिरष्टात्मिका तत्त्वे ॥१॥
Jain Education Intan
For Personal & Private Use Only
oww.jainelibrary.org