________________
योगदृष्टि- समुच्चयः॥
इच्छादि
योगस्वरूपम् ॥
॥१॥
KARNAGRICA
शास्त्रसन्दर्शितोपायस्तदतिक्रान्तगोचरः। शक्त्युद्रकाद्वशेषेण सामर्थ्याख्योऽयमुत्तमः ॥५॥ सिद्धयाख्यपदसम्प्राप्तिहेतुभेदा न तत्त्वतः । शास्त्रादेवावगम्यन्ते सर्वथैवेह योगिभिः ॥६॥ सर्वथा तत्परिच्छेदात्साक्षात्कारित्वयोगतः। तत्सर्वज्ञत्वसंसिद्धेस्तदा सिद्धिपदाप्तितः ॥७॥ न चैतदेवं यत्तस्मात्प्रातिभज्ञानसङ्गतः । सामर्थ्ययोगोऽवाच्योऽस्ति सर्वज्ञत्वादिसाधनम् ॥८॥ द्विधाऽयं धर्मसंन्यासयोगसंन्याससंज्ञितः । क्षायोपशमिका धर्मा योगाः कायादिकर्म तु ॥९॥ द्वितीयापूर्वकरणे प्रथमस्तात्त्विको भवेत् । आयोज्यकरणादूर्ध्वं द्वितीय इति तद्विदः ॥१०॥ अतस्त्वयोगो योगानां योगः पर उदाहृतः । माक्षयोजनभावेन सर्वसंन्यासलक्षणः ॥११॥ एतत्रयमनाश्रित्य विशेषेणैतदुद्भवाः । योगदृष्टय उच्यन्ते अष्टौ सामान्यतस्तु ताः ॥ १२ ॥ मित्रा तारा बला दीप्रा स्थिरा कान्ता प्रभा परा । नामानि योगदृष्टीनां लक्षणं च निबोधत ॥ १३ ॥ समेघामेघराव्यादौ सग्रहाद्यर्भकादिवत् । ओघदृष्टिरिह ज्ञेया मिथ्यादृष्टीतराश्रया ॥१४॥ तृणगोमयकाष्ठाग्निकणदीपप्रभापमा । रत्नतारार्कचन्द्राभा सदृष्टदृष्टिरष्टधा
॥१
॥
Jain Education Inter!
For Personal & Private Use Only
S
aw.jainelibrary.org