SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ ॥ औं अहं नमः ॥ भव्यसत्त्वानुग्रहसंस्कृतप्राकृतगद्यपद्यात्मानेकलक्षामितविरहाङ्कचतुश्चत्वारिंशदुत्तरचतुर्दशशतशास्त्रप्रासादसूत्रणसूत्रधार-पूर्वधरासन्नकालवर्ति-सुविहिताग्रणी-सूरिपुरन्दरश्रीमद्धरिभद्रसूरिप्रणीतानि योगदृष्टिसमुच्चय-योगबिन्दु-षोडशक-शास्त्रवार्तासमुच्चयादीनि प्रकरणरत्नानि (तत्रायं प्रथमः)। ॥ योगदृष्टिसमुच्चयः॥ Ma नत्वेच्छायोगतोऽयोगं योगिगम्यं जिनोत्तमम् । वीरं वक्ष्ये समासेन योगं तद्दष्टिभेदतः ॥१॥ इहैवेच्छादियोगानां स्वरूपमभिधीयते । योगिनामुपकाराय व्यक्तं योगप्रसङ्गतः ॥२॥ कर्तुमिच्छोः श्रुतार्थस्य ज्ञानिनोऽपि प्रमादतः। विकलो धर्मयोगो यः स इच्छायोग उच्यते ॥३॥ शास्त्रयोगस्त्विह ज्ञेयो यथाशक्त्यप्रमादिनः । श्राद्धस्य तीब्रबोधेन वचसाऽविकलस्तथा ॥४॥ Jain Education internat For Personal & Private Use Only Collw.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy