________________
*%
%
%
॥ श्रीहरिभद्रसूरिग्रन्थसङ्ग्रहग्रन्थानुक्रमः॥ ग्रन्थनाम समाप्तिपत्राङ्कः
विषयः १ योगदृष्टिसमुच्चयः ११ इच्छादियोगभेदाः, योगदृष्टयः, योगावञ्चकाद्याः गोत्रकुलप्रवृत्तचक्रयोगिनः इच्छाप्रवृत्त्यादियमादि च सविस्तरं वर्णिताः॥ २ योगबिन्दुप्रकरम् ३६ योगमहिमा, भूमिका, पूर्वसेवा, अध्यात्मादिभेदाः, तीर्थान्तरीयनिरासः योगसिद्धिः, आत्यन्तिकयोगफलादिवर्णनं च ॥ ३ षोडशकप्रकरणम् ४८ धर्मपरीक्षा, धर्मदेशना, धर्मस्वलक्षण, धर्मसिद्धिः, लोकोत्तरतत्त्वप्राप्तिः, जिनभवनजिनविम्बनिर्माणविध्यादि यावद्धधे
यस्वरूपं, ध्येयेन सह समरसापत्तिप्रभृतिवर्णनम् ।। ४ शास्त्रवार्तासमुच्चयः ८० आदिधार्मिकसामान्योपदेशादारभ्य दर्शनान्तरविप्रपत्तिपूर्वपक्षनिदर्शनपूर्वकं तन्निराकरणं, विस्तरतः स्याद्वादस्थापनं च ।। ५ षड्दर्शनसमुच्चयः ८४ षण्णामपि दर्शनानां तत्तद्दशेनतत्त्वादिप्रदर्शनं, व्यासतः स्याद्वाददर्शनप्ररूपणम् ॥ ६ अटकप्रकरणम् ९६ महादेवस्वरूपनिरूपणत आरभ्य केन प्रमेण विधिना चाऽऽत्मा केवलज्ञानं सिविं च सर्वकर्मक्षयलक्षणामवाप्नोति
सिद्धिस्वरूपं चत्यादि द्वात्रिंशता प्रकरणैरुपनिबद्धम् ॥ ७ लोकतत्त्वनिर्णयः १०२ यथार्थतत्त्वप्रवक्तृदेवतत्त्व-लोकानादित्वस्थापनं जगत्कर्तृत्वादिनिरासः, जीवतत्त्वकर्मतत्त्वादिसिद्धिः, सर्व दर्शनविचारतः
स्याद्वादस्थापनं च ॥ ८ धर्मबिन्दुप्रकरणम् ११३ सामान्यगृहिधर्म-धर्मदेशना-गृहिब्रतादि-प्रनण्याविधि-सापेक्षनिरपेक्षमुनिधर्मगुणादि-सामान्योदप्रधर्मफल-सिद्धिस्व
रूपादिव्यावर्णनम् ॥ ९ धर्मबिन्दुवृत्तिस्थ पद्यानि ११७ विविधविषयसूक्तानि ॥ १० हिंसाफलाष्टकम् ११८ भनद्वारेण हिंसाफलप्ररूपणम् ।। ११ सर्वशसिद्धिप्रकरणम् १२८ सार्वश्यप्रतिषेधिमीमांसकमतादिपूर्वपक्षप्रदर्शनपूर्व ना तत्खण्डनं सर्वज्ञतासिद्धिव्यवस्थापनं च ।।
%
Jain Education H
P
For Personal & Private Use Only
MIJww.jainelibrary.org