SearchBrowseAboutContactDonate
Page Preview
Page 2
Loading...
Download File
Download File
Page Text
________________ *% % % ॥ श्रीहरिभद्रसूरिग्रन्थसङ्ग्रहग्रन्थानुक्रमः॥ ग्रन्थनाम समाप्तिपत्राङ्कः विषयः १ योगदृष्टिसमुच्चयः ११ इच्छादियोगभेदाः, योगदृष्टयः, योगावञ्चकाद्याः गोत्रकुलप्रवृत्तचक्रयोगिनः इच्छाप्रवृत्त्यादियमादि च सविस्तरं वर्णिताः॥ २ योगबिन्दुप्रकरम् ३६ योगमहिमा, भूमिका, पूर्वसेवा, अध्यात्मादिभेदाः, तीर्थान्तरीयनिरासः योगसिद्धिः, आत्यन्तिकयोगफलादिवर्णनं च ॥ ३ षोडशकप्रकरणम् ४८ धर्मपरीक्षा, धर्मदेशना, धर्मस्वलक्षण, धर्मसिद्धिः, लोकोत्तरतत्त्वप्राप्तिः, जिनभवनजिनविम्बनिर्माणविध्यादि यावद्धधे यस्वरूपं, ध्येयेन सह समरसापत्तिप्रभृतिवर्णनम् ।। ४ शास्त्रवार्तासमुच्चयः ८० आदिधार्मिकसामान्योपदेशादारभ्य दर्शनान्तरविप्रपत्तिपूर्वपक्षनिदर्शनपूर्वकं तन्निराकरणं, विस्तरतः स्याद्वादस्थापनं च ।। ५ षड्दर्शनसमुच्चयः ८४ षण्णामपि दर्शनानां तत्तद्दशेनतत्त्वादिप्रदर्शनं, व्यासतः स्याद्वाददर्शनप्ररूपणम् ॥ ६ अटकप्रकरणम् ९६ महादेवस्वरूपनिरूपणत आरभ्य केन प्रमेण विधिना चाऽऽत्मा केवलज्ञानं सिविं च सर्वकर्मक्षयलक्षणामवाप्नोति सिद्धिस्वरूपं चत्यादि द्वात्रिंशता प्रकरणैरुपनिबद्धम् ॥ ७ लोकतत्त्वनिर्णयः १०२ यथार्थतत्त्वप्रवक्तृदेवतत्त्व-लोकानादित्वस्थापनं जगत्कर्तृत्वादिनिरासः, जीवतत्त्वकर्मतत्त्वादिसिद्धिः, सर्व दर्शनविचारतः स्याद्वादस्थापनं च ॥ ८ धर्मबिन्दुप्रकरणम् ११३ सामान्यगृहिधर्म-धर्मदेशना-गृहिब्रतादि-प्रनण्याविधि-सापेक्षनिरपेक्षमुनिधर्मगुणादि-सामान्योदप्रधर्मफल-सिद्धिस्व रूपादिव्यावर्णनम् ॥ ९ धर्मबिन्दुवृत्तिस्थ पद्यानि ११७ विविधविषयसूक्तानि ॥ १० हिंसाफलाष्टकम् ११८ भनद्वारेण हिंसाफलप्ररूपणम् ।। ११ सर्वशसिद्धिप्रकरणम् १२८ सार्वश्यप्रतिषेधिमीमांसकमतादिपूर्वपक्षप्रदर्शनपूर्व ना तत्खण्डनं सर्वज्ञतासिद्धिव्यवस्थापनं च ।। % Jain Education H P For Personal & Private Use Only MIJww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy