________________
॥ ९॥ श्री धर्म
बिन्दु
प्रकरणम् ॥
॥११७॥
Jain Education International
230
रागद्वेषौ यदि स्यातां, तपसा किं प्रयोजनम् ॥ तावेव यदि न स्यातां, तपसा किम्प्रयोजनम् ॥ ९३ ॥ पडिभग्गस्स मयस्स व नासह चरणं सुअं अगुणणाए । नो वेयावच्चकयं, सुहोदयं नासह कम्मं ॥ ९४ ॥ जह भमरमहुअरिगणा, निवयन्ति कुसुमियम्मि वणसंडे | इय होइ निवइयव्वं, गेलपणे कयवजढेणं ॥ ९५ ॥ धम्मत्थमुज्जएणं, सव्वस्सापत्तियं न कायव्वं ॥ इय संजमोऽवि सेओ, एत्थ य भयवं उदाहरणं ॥ ९६ ॥ सो तावसासमाओ, तेसिं अप्पत्तियं मुणेऊणं ॥ परमं अबोहिबीअं, तओ गओ हंतकालेवि ॥ ९७ ॥ इय अन्नेणऽवि सम्मं, सक्के अप्पत्तियं सइ जणस्स ॥ नियमा परिहरियव्वं, इयरम्मि सतत्तचिताओ ॥ ९८ ॥ ममैवायं दोषो यदपरभवे नार्जितमहो || शुभं यस्माल्लोको भवति मयि कुप्रीतिहृदयः ॥ अपापस्यैवं मे कथमपरथा मत्सरमयं ॥ जनो याति स्वार्थ प्रति विमुखतामेत्य सहसा ॥ ९९ ॥ अभिसन्धेः फलं भिन्न-मनुष्ठाने समेऽपि हि ॥ परमोऽतः स एवेह वारीव कृषिकर्मणी ॥ १०० ॥ उप्पण्णा उप्पण्णा, माया अणुमग्गओ निहंतत्र्वा ॥ आलोअण निंदण गर-हणाइ न पुणो विधीयति ॥ १०१ ॥ अणागारं परं कम्मं, नेव गूहे न निण्हवे ॥ सुई सया वियडभावे, असंसत्ते जिइदिए । १०२ ॥ सिद्धेर्विश्वासिता मूलं, यद्यथपतयो गजाः ॥ सिंहो मृगाधिपत्येऽपि न मृगैरनुगम्यते ॥ १०३ ॥ लोओ परस्स दोसे, हत्थाहस्थि गुणेय गिण्हंतो || अप्पाणमप्पणचिय, कुणइ सदोसं च सगुणं च ॥ १०४ ॥ कुदृष्टं कुश्रुतं चैव, कुज्ञातं कुपरीक्षितम् ॥ कुभावजनकं सन्तो, भाषन्ते न कदाचन ॥ १०५ ॥ निराकरिष्णुर्यदि नोप
For Personal & Private Use Only
धर्मविन्दुवृत्तिगत
साक्षि
|पद्यानि ॥
॥११७॥
ww.jainelibrary.org