________________
श्री
शाखवार्ता
॥ सप्तमः स्तबकः ॥ जीवानामुत्पादादि स्वरूपनिरूपणम् ॥
॥७०॥
___436 ॥४॥ प्रमाणमन्तरेणापि स्यादेवं तत्त्वसंस्थितिः। अन्यथा नेति सुव्यक्तमिदमीश्वरचेष्टितम् ॥५९॥४७२॥
उक्तं विहाय मानं चेच्छून्यतान्यस्य वस्तुनः । शून्यत्वे प्रतिपाद्यस्य ननु व्यर्थः परिश्रमः ॥ १० ॥
तस्याप्यशून्यतायां च प्राश्निकानां बहुत्वतः । प्रभूता शून्यतापत्तिरनिष्टा सम्प्रसज्यते ॥ ६१ ॥ समुच्चयः॥
यावतामस्ति तन्मानं प्रतिपाद्यास्तथा च ये। सन्ति ते सर्व एवेति प्रभूतानामशन्यता ॥ ६२॥ | एवं च शून्यवादोऽपि तद्विनेयानुगुण्यतः । अभिप्रायत इत्युक्तो लक्ष्यते तत्त्ववेदिना ॥६३ ॥
७ अन्ये त्वाहुरनायेव जीवाजीवात्मकंजगत्। सदुत्पादव्ययध्रौव्ययुक्तं शास्त्रकृतश्रमाः॥१॥४७७॥ | घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥ २॥ |पयोव्रतो न दध्यत्ति न पयोऽत्ति दधिव्रतः । अगोरसवतो नोभे तस्मात्तत्त्वं त्रयात्मकम् ॥३॥ का अत्राप्यभिदधत्यन्ये विरुद्धं हि मिथस्त्रयम् । एकत्रैवैकदा नैतद् घटां प्राञ्चति जातुचित् ॥४॥
उत्पादोऽभूतभवनं विनाशस्तद्विपर्ययः । ध्रौव्यं चोभयशून्यं यदेकदैकत्र तत्कथम् ॥५॥ शोकप्रमोदमाध्यस्थ्यमुक्तं यच्चात्र साधनम् । तदप्यसाम्प्रतं यत्तद्वासनाहेतुकं मतम् ॥६॥४८२॥
KESAACACHINESS
| ॥७०॥
Jain Education irror
For Personal & Private Use Only
STww.jainelibrary.org