SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ पंचदशं एकान्त क्षणिकपक्ष खंडनाष्ट कम् ॥ 15 ततश्चोर्ध्वगतिर्धर्मा-दधोगतिरधर्मतः । ज्ञानान्मोक्षश्च वचनं, सर्वमेवौपचारिकम् ॥६॥ ११० ॥ भोगाधिष्ठानविषये-ऽप्यस्मिन् दोषोऽयमेव तु।तभेदादेव भोगोऽपि, निष्क्रियस्य कुतो भवेत् ॥ ७ ॥ इष्यते चेत् क्रियाऽप्यस्य, सर्वमेवोपपद्यते । मुख्यवृत्त्याऽनघं किन्तु, परसिद्धान्तसंश्रयः ॥८॥ १५क्षणिकज्ञानसन्तान-रूपेऽप्यात्मन्यसंशयम् । हिंसादयो न तत्वेन, स्वसिद्धान्तविरोधतः॥१॥ नाशहेतोरयोगेन, क्षणिकत्वस्य संस्थितिः । नाशस्य चान्यतोऽभावे, भवेद्धिसाप्यहेतुका ॥२॥ ततश्चास्याः सदा सत्ता, कदाचिन्नैव वा भवेत् । कादाचित्कं हि भवनं, कारणोपनिबन्धनम् ॥ ३ ॥ न च सन्तानभेदस्य, जनको हिंसको भवेत् । सांवृतत्वान्न जन्यत्वं, यस्मादस्योपपद्यते ॥४॥ न च क्षणविशेषस्य, तेनैव व्यभिचारतः । तथा च सोप्युपादान-भावेन जनको मतः ॥५॥ तस्यापि हिंसकत्वेन, न कश्चित्स्यादहिंसकः । जनकत्वाविशेषेण, नैवं तद्विरतिः क्वचित् ॥६॥ उपन्यासश्च शास्त्रेऽस्याः, कृतो यत्नेन चिन्त्यताम् । विषयोऽस्य यमासाद्य, हन्तैष सफलो भवेत् ॥७॥ अभावेऽस्या न युज्यन्ते सत्यादीन्यपि तत्त्वतः। अस्याः संरक्षणार्थं तु, यदेतानि मुनिर्जगौ॥८॥१२०॥ Jain Education Internaciona For Personal & Private Use Only www.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy