________________
पंचदशं
एकान्त
क्षणिकपक्ष
खंडनाष्ट
कम् ॥
15 ततश्चोर्ध्वगतिर्धर्मा-दधोगतिरधर्मतः । ज्ञानान्मोक्षश्च वचनं, सर्वमेवौपचारिकम् ॥६॥ ११० ॥ भोगाधिष्ठानविषये-ऽप्यस्मिन् दोषोऽयमेव तु।तभेदादेव भोगोऽपि, निष्क्रियस्य कुतो भवेत् ॥ ७ ॥ इष्यते चेत् क्रियाऽप्यस्य, सर्वमेवोपपद्यते । मुख्यवृत्त्याऽनघं किन्तु, परसिद्धान्तसंश्रयः ॥८॥
१५क्षणिकज्ञानसन्तान-रूपेऽप्यात्मन्यसंशयम् । हिंसादयो न तत्वेन, स्वसिद्धान्तविरोधतः॥१॥ नाशहेतोरयोगेन, क्षणिकत्वस्य संस्थितिः । नाशस्य चान्यतोऽभावे, भवेद्धिसाप्यहेतुका ॥२॥ ततश्चास्याः सदा सत्ता, कदाचिन्नैव वा भवेत् । कादाचित्कं हि भवनं, कारणोपनिबन्धनम् ॥ ३ ॥ न च सन्तानभेदस्य, जनको हिंसको भवेत् । सांवृतत्वान्न जन्यत्वं, यस्मादस्योपपद्यते ॥४॥ न च क्षणविशेषस्य, तेनैव व्यभिचारतः । तथा च सोप्युपादान-भावेन जनको मतः ॥५॥ तस्यापि हिंसकत्वेन, न कश्चित्स्यादहिंसकः । जनकत्वाविशेषेण, नैवं तद्विरतिः क्वचित् ॥६॥ उपन्यासश्च शास्त्रेऽस्याः, कृतो यत्नेन चिन्त्यताम् । विषयोऽस्य यमासाद्य, हन्तैष सफलो भवेत् ॥७॥ अभावेऽस्या न युज्यन्ते सत्यादीन्यपि तत्त्वतः। अस्याः संरक्षणार्थं तु, यदेतानि मुनिर्जगौ॥८॥१२०॥
Jain Education Internaciona
For Personal & Private Use Only
www.jainelibrary.org