SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ २०३ ॥८॥ श्री धर्म BREE ॥शअ०॥ प्रथमः सामान्यगृहस्थधर्मप्ररूपणाध्यायः॥ प्रकरणम्॥ ॥१०३॥ ॥ १५॥ तथा-उपप्लुतस्थानत्याग इति ॥१६॥ तथा-स्वयोग्यस्याऽऽश्रयणमिति ॥ १७॥ तथा-प्रधानसाधुपरिग्रह इति ॥ १८॥ तथा-स्थाने गृहकरणमिति ॥ १९ ॥ अतिप्रकटातिगुप्तमस्थानमनुचितप्रातिवेश्य चेति ॥ २० ॥ लक्षणोपेतगृहवास इति ॥२१॥ निमित्तपरीक्षेति ॥ २२॥ तथा-अनेकनिर्गमादिवर्जनमिति ॥ २३ ॥ तथा-विभवाद्यनुरूपो वेषो विरुद्धत्यागेनेति ॥ २४ ॥ तथा-आयोचितो व्यय इति ॥ २५ ॥ तथा-प्रसिद्धदेशाचारपालनमिति ॥ २६ ॥ तथा-गर्हितेषु गाढमप्रवृत्तिरिति ॥ २७ ॥ तथा-सर्वेष्ववर्णवादत्यागो विशेषतो राजादिष्विति ॥ २८ ॥ तथा-असदाचारैरसंसर्ग इति ॥ २९ ॥ संसर्गः सदाचारैरिति ॥ ३० ॥ तथा-मातापितृपूजेति ॥ ३१ ॥ तथा-अनुद्वेजनीया प्रवृत्तिरिति ॥ ३२॥ तथा-भर्तव्यभरणमिति ॥ ३३ ॥ तथा-तस्य यथोचितं विनियोग इति ॥ ३४ ॥ तथा-तत्प्रयोजनेषु बद्धलक्षतेति ॥ ३५॥ तथा-अपायपरिरक्षोद्योग इति ॥ ३६॥ तथा-गये ज्ञानस्वगौरवरक्षे इति ॥ ३७॥ तथा-देवातिथिदीनप्रतिपत्तिरिति ॥ ३८ ॥ तदौचित्याबाधनमुत्तमनिदर्शनेनेति ॥ ३९ ॥ तथा-सात्म्यतः कालभोजनमिति ॥४०॥ तथालौल्यत्याग इति ।। ४१॥ तथा-अजीर्णेऽभोजनमिति ॥ ४२॥ तथा-बलापाये प्रतिक्रियेति ॥४३॥ तथाअदेशकालचर्यापरिहार इति ॥४४॥ तथा-यथोचितलोकयात्रेति ॥४५॥ तथा-हीनेषु हीनक्रम इति ॥४६॥ तथा-अतिसङ्गवर्जनमिति ॥ ४७ ॥ तथा-वृत्तस्थज्ञानवृद्धसेवेति ॥४८॥ तथा-परस्परानुपघातेनान्योऽन्यानुबद्धत्रिवर्गप्रतिपत्तिरिति ॥४९॥ तथा-अन्यतरबाधासम्भवे मूलाबाधेति ॥५०॥ तथा-बलाबला ॥१०३॥ Jain Education Intl For Personal & Private Use Only S w.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy