________________
| ॥ योग
॥२ योग- बिन्दुः॥ ॥२०॥
:पूर्वसेवास्वरूपम् ॥
___40 कृतश्चास्या उपन्यासः शेषापेक्षोऽपि कार्यतः। नासन्नोऽप्यस्य बाहुल्यादन्यथैतरप्रदर्शकः ॥ १८० ॥ शुध्यल्लोके यथा रत्नं जात्यं काञ्चनमेव वा। गुणैः संयुज्यते चित्रैस्तद्वदात्मापि दृश्यताम् ॥ १८१ ।। तत्प्रकृत्यैव शेषस्य केचिदेनां प्रचक्षते । आलोचनाद्यभावेन तथानाभोगसङ्गताम् ॥१८२ ॥ युज्यते चैतदप्येवं तीव्र मलविषे न यत् । तदावेगो भवासङ्गस्तस्योच्चैर्विनिवर्तते ॥१८३ ॥ सक्लेशायोगतो भूयः कल्याणाङ्गतया च यत् । तात्त्विकी प्रकृतिज्ञेया तदन्या तूपचारतः॥ १८४ ॥ एना चाश्रित्य शास्त्रेषु व्यवहारः प्रवर्तते । ततश्चाधिकृतं वस्तु नान्यथेति स्थितं ह्यदः ॥ १८५॥ शान्तोदात्तत्वमत्रैव शुद्धानुष्ठानसाधनम् । सूक्ष्मभावोहसंयुक्तं तत्त्वसंवेदनानुगम् ॥ १८६ ॥ शान्तोदात्तः प्रकृत्येह शुभभावाश्रयो मतः।धन्यो भोगसुखस्येव वित्ताढ्यो रूपवान्युवा ॥ १८७ ॥ अनीदृशस्य च यथा न भोगसुखमुत्तमम् । अशान्तादेस्तथा शुद्धं नानुष्ठानं कदाचन ॥१८८ ॥ मिथ्याविकल्परूपं तु द्वयोयमपि स्थितम् । स्वबुद्धिकल्पनाशिल्पिनिर्मितं न तु तत्त्वतः॥ १८९ ॥ भोगाङ्गशक्तिवैकल्यं दरिद्रायौवनस्थयोः । सुरूपरागाशङ्के च कुरूपस्य खयोषिति ॥ १९० ॥
Jain Education
For Persons & Private Lise Only
Alww.jainelibrary.org