SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ | ॥ योग ॥२ योग- बिन्दुः॥ ॥२०॥ :पूर्वसेवास्वरूपम् ॥ ___40 कृतश्चास्या उपन्यासः शेषापेक्षोऽपि कार्यतः। नासन्नोऽप्यस्य बाहुल्यादन्यथैतरप्रदर्शकः ॥ १८० ॥ शुध्यल्लोके यथा रत्नं जात्यं काञ्चनमेव वा। गुणैः संयुज्यते चित्रैस्तद्वदात्मापि दृश्यताम् ॥ १८१ ।। तत्प्रकृत्यैव शेषस्य केचिदेनां प्रचक्षते । आलोचनाद्यभावेन तथानाभोगसङ्गताम् ॥१८२ ॥ युज्यते चैतदप्येवं तीव्र मलविषे न यत् । तदावेगो भवासङ्गस्तस्योच्चैर्विनिवर्तते ॥१८३ ॥ सक्लेशायोगतो भूयः कल्याणाङ्गतया च यत् । तात्त्विकी प्रकृतिज्ञेया तदन्या तूपचारतः॥ १८४ ॥ एना चाश्रित्य शास्त्रेषु व्यवहारः प्रवर्तते । ततश्चाधिकृतं वस्तु नान्यथेति स्थितं ह्यदः ॥ १८५॥ शान्तोदात्तत्वमत्रैव शुद्धानुष्ठानसाधनम् । सूक्ष्मभावोहसंयुक्तं तत्त्वसंवेदनानुगम् ॥ १८६ ॥ शान्तोदात्तः प्रकृत्येह शुभभावाश्रयो मतः।धन्यो भोगसुखस्येव वित्ताढ्यो रूपवान्युवा ॥ १८७ ॥ अनीदृशस्य च यथा न भोगसुखमुत्तमम् । अशान्तादेस्तथा शुद्धं नानुष्ठानं कदाचन ॥१८८ ॥ मिथ्याविकल्परूपं तु द्वयोयमपि स्थितम् । स्वबुद्धिकल्पनाशिल्पिनिर्मितं न तु तत्त्वतः॥ १८९ ॥ भोगाङ्गशक्तिवैकल्यं दरिद्रायौवनस्थयोः । सुरूपरागाशङ्के च कुरूपस्य खयोषिति ॥ १९० ॥ Jain Education For Persons & Private Lise Only Alww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy