SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ 211 *% ॥४||अ०॥ प्रवाजक गुरुगुणनिरूपणम्।। शीलागत ॥ ४२." म यति डताः AGARAGRAASAN उभयहितमेतदिति ॥ २९॥ यथाशक्ति सौविहित्यापादनमिति ॥ ३०॥ ग्लानौषधादिज्ञातात्याग इति ॥३१॥ तथा-गुरुनिवेदनमिति ॥ ३२॥ अनुग्रहधियाऽभ्युपगम इति ॥ ३३ ॥ तथा-निमित्तपरीक्षेति ॥ ३४ ॥ तथा-उचितकालापेक्षणमिति ॥ ३५ ॥ तथा-उपायतः कायपालनमिति ॥ ३६॥ तथा-भाववृद्धिकरणमिति ॥ ३७॥ तथा-अनन्तरानुष्ठानोपदेश इति ॥ ३८ ॥ तथा-शक्तितस्त्यागतपसी इति ॥ ३९ ॥ तथाक्षेत्रादिशुद्धौ वन्दनादिशुद्ध्या शीलारोपणमिति ॥ ४०॥ असङ्गतया समशत्रुमित्रता शीलमिति ॥४१॥ अतोऽनुष्ठानाद्यद्भा(तिभा) वसम्भव इति ॥ ४२ ॥ तथा-तपोयोगकारणं चेतीति ॥ ४३ ॥ एवं यः शुद्धयोगेन, परित्यज्य गृहाश्रमम् । संयमे रमते नित्यं, स यतिः परिकीर्तितः ॥ २२ ॥ एतत्तु सम्भवत्यस्य, सदुपायप्रवृत्तितः ॥ अनुपायात्तु साध्यस्य, सिद्धिं नेच्छन्ति पण्डिताः ॥ २३ ॥ यस्तु नैवंविधो मोहात्, चेष्टते शास्त्रबाधया । स ताहग्लिङ्गयुक्तोऽपि, न गृही न यतिमतः ॥ २४ ॥ ॥अथ पञ्चमोऽध्यायः॥ बाहुभ्यां दुस्तरो यद्बत् , क्रूरनको महोदधिः।यतित्वं दुष्करं तद्वत् , इत्याहुस्तत्त्ववेदिनः ॥२५॥ अपवर्गः फलं यस्य, जन्ममृत्यादिवर्जितः। परमानन्दरूपश्च, दुष्करं तत् न चाद्भुतम् ॥२६॥ भवस्वरूपविज्ञानात्, तद्विरागाच तत्त्वतः। अपवर्गानुरागाच, स्यादेतन्नान्यथा कचित् ॥ २७॥ इत्युक्तो यतिः, अधुनाऽस्य धर्ममनुवर्णयिष्यामः, यतिधर्मो द्विविधः सापेक्षयतिधर्मो निरपेक्षयतिधर्मश्चेति॥॥ तत्र सापेक्षयतिधर्म इति ॥२॥ यथा-गुर्वन्तेवासितेति ॥ ३॥ तथा-तद्भक्तिबहुमानाविति ॥ ४॥ तथा-सदा A4%AGACASS Jain Education For Persons & Private Use Only P wjaineibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy