________________
Jain Education |
193
लोकक्रियात्मतत्त्वे, विवदन्ते वादिनो विभिन्नार्थम् । अविदितपूर्वं येषां स्याद्वादविनिश्चितं तत्त्वम् ॥ ४१ ॥ इच्छन्ति कृत्रिमं सृष्टि - वादिनः सर्व एवमिति लोकम् । कृत्स्नं लोकं माहेश्वरादयः सादिपर्यन्तम् ॥४२॥ satवरजं केचित् केचित्सोमाग्निसम्भवं लोकम् । द्रव्यादिषड्विकल्पं, जगदेतत् केचिदिच्छन्ति ॥४३॥ द्रव्यगुणकर्मसामान्य-युक्तिविशेषात् (न्) कणाशिनस्तत्त्वम् । वैशेषिकमेताव-ज्जगदप्येतावदेतावत् ॥४४॥ इच्छन्ति काश्यपीयं, केचित्सर्वं जगन्मनुष्याद्यम् । दक्षप्राजापतीयं, त्रैलोक्यं केचिदिच्छन्ति ॥ ४५ ॥ केचित्प्राहुर्मूर्त्ति-स्त्रिधा गतैका हरिः शिवो ब्रह्मा । शम्भुर्बीजं जगतः कर्त्ता विष्णुः क्रिया ब्रह्मा || ४६ || वैष्णवं केचिदिच्छन्ति केचित् कालकृतं जगत् । ईश्वरप्रेरितं केचित् केचिद् ब्रह्मविनिर्मितम् ॥ ४७ ॥ अव्यक्तप्रभवं सर्वं, विश्वमिच्छन्ति कापिलाः । विज्ञप्तिमात्रं शून्यं च, इति शाक्यस्य निश्चयः ॥ ४८ ॥ पुरुषप्रभवं केचिद्, दैवात् केचित् प्रभावतः । अक्षरात् क्षरितं केचित् केचिदण्डोद्भवं जगत् ॥४९॥ यादृच्छिकमिदं सर्व, केचिद् भूतविकारजम् | केचिच्चानेकरूपं तु, बहुधा सम्प्रधाविताः ||२०|| जले विष्णुः स्थले विष्णु-राकाशे विष्णुमालिनि । विष्णुमालाकुले लोके, नास्ति किञ्चिदवैष्णवम् ॥५१॥ सर्वतः पाणिपादान्तं, सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रुतिमान् लोके, सर्वमाश्रित्य तिष्ठति ॥ ५२ ॥ ऊर्ध्वमूलमधः शाख-मश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पत्राणि, यस्तं वेत्ति स वेदवित् ॥ ५३ ॥ तस्मिन्नेकार्णवीभूते, नष्टस्थावरजङ्गमे । नष्टामरनरे चैव, प्रणष्टोरग राक्षसे || ५४ || केवलं गह्वरी भूते, महाभूतविवर्जिते । अचिन्त्यात्मा विभुस्तत्र, शयानस्तप्यते तपः ॥ ५५ ॥
For Personal & Private Use Only
लोकतन्त्र
विषये
नानावादि
विवादनिरूपणम् ॥
www.jainelibrary.org