________________
192
यथार्थ तत्त्वप्रणेतदेवतत्त्व
स्वरूप निरूपणम्॥
भुक् सोमः कलङ्काङ्कितः । स्व थोऽपि विसंस्थुलः खल वपुःसंस्थैरुपस्थैः कृतः, सन्मार्गस्खलनाद् भवन्ति श्री लोक- विपदः प्रायःप्रभूणामपि॥३१॥ बन्धुर्न नः स भगवानरयोऽपि नान्ये, साक्षान्न दृष्टतर एकतमोऽपि चैषाम् । तत्वनिर्णय श्रुत्वा वचः सुचरितं च पृथग्वि शेषं, वीरं गुणातिशयलोलतया श्रिताः स्मः॥३२॥ नाऽस्माकं सुगतःपिता ग्रन्थः ॥ न रिपवस्तीर्थ्याधनं नैव तै-दत्तं नैव तथा जिनेन न हृतं किञ्चित् कणादादिभिः। किन्त्वेकान्तजगद्धितःस
भगवान् वीरो यतश्चामलं, वाक्यं सर्वमलोपहर्तृ च यतस्तद्भक्तिमन्तो वयम्॥३३॥ हितैषी यो नित्यं सततमु॥९८॥
पकारी च जगतः, कृतं येन स्वस्थं बहुविधरुजात जगदिदम् । स्फुटं यस्य ज्ञेयं करतलगतं वेत्ति सकलम् , प्रपद्यध्वं सन्तःसुगतमसमं भक्तिमनसः॥३४॥ असर्वभावेन यदृच्छया वा, परानुवृत्त्या विचिकित्सया वा । ये त्वां नमस्यन्ति मुनीन्द्रचन्द्र, तेऽप्यामरी सम्पदमाप्नुवन्ति ॥३५॥ यदा रागद्वेषादसुरसुररत्नापहरणे, कृतं मायावित्वं भुवनहरणासक्तमतिना। तदा पूज्यो वन्द्यो हरिरपरिमुक्तोऽध्रुवतया, विनिर्मुक्तं वीरं न नमति जनो मोहबहुलः ॥३६॥ त्यक्तस्वार्थः परहितरतः सर्वदा सर्वरूपं, सर्वाकारं विविधमसमं यो विजानाति विश्वम् ब्रह्मा विष्णुर्भवतु वरदः शङ्करोवा हरो वा, यस्याऽचिन्त्यं चरितमसमभावतस्तं प्रपद्ये ॥३७॥ पक्षपातो
न मे वीरे,न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य, तस्य कार्यः परिग्रहः ॥३८॥ अवश्यमेषां कतमोऽपि सर्व&ावित्, जगद्धितैकान्तविशालशासनः। स एव मृग्यो मतिसूक्ष्मचक्षुषा, विशेषमुक्तैः किमनर्थपण्डितैः॥३९॥
यस्य निखिलाश्च दोषा, न सन्ति सर्वे गुणाश्च विद्यन्ते। ब्रह्मा वा विष्णुर्वा, हरो जिनो वा नमस्तस्मै ॥४०॥
ACCOREA
॥९८॥
Jain Education
For Personal & Private Lise Only
.inww.jainelibrary.org