SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ 192 यथार्थ तत्त्वप्रणेतदेवतत्त्व स्वरूप निरूपणम्॥ भुक् सोमः कलङ्काङ्कितः । स्व थोऽपि विसंस्थुलः खल वपुःसंस्थैरुपस्थैः कृतः, सन्मार्गस्खलनाद् भवन्ति श्री लोक- विपदः प्रायःप्रभूणामपि॥३१॥ बन्धुर्न नः स भगवानरयोऽपि नान्ये, साक्षान्न दृष्टतर एकतमोऽपि चैषाम् । तत्वनिर्णय श्रुत्वा वचः सुचरितं च पृथग्वि शेषं, वीरं गुणातिशयलोलतया श्रिताः स्मः॥३२॥ नाऽस्माकं सुगतःपिता ग्रन्थः ॥ न रिपवस्तीर्थ्याधनं नैव तै-दत्तं नैव तथा जिनेन न हृतं किञ्चित् कणादादिभिः। किन्त्वेकान्तजगद्धितःस भगवान् वीरो यतश्चामलं, वाक्यं सर्वमलोपहर्तृ च यतस्तद्भक्तिमन्तो वयम्॥३३॥ हितैषी यो नित्यं सततमु॥९८॥ पकारी च जगतः, कृतं येन स्वस्थं बहुविधरुजात जगदिदम् । स्फुटं यस्य ज्ञेयं करतलगतं वेत्ति सकलम् , प्रपद्यध्वं सन्तःसुगतमसमं भक्तिमनसः॥३४॥ असर्वभावेन यदृच्छया वा, परानुवृत्त्या विचिकित्सया वा । ये त्वां नमस्यन्ति मुनीन्द्रचन्द्र, तेऽप्यामरी सम्पदमाप्नुवन्ति ॥३५॥ यदा रागद्वेषादसुरसुररत्नापहरणे, कृतं मायावित्वं भुवनहरणासक्तमतिना। तदा पूज्यो वन्द्यो हरिरपरिमुक्तोऽध्रुवतया, विनिर्मुक्तं वीरं न नमति जनो मोहबहुलः ॥३६॥ त्यक्तस्वार्थः परहितरतः सर्वदा सर्वरूपं, सर्वाकारं विविधमसमं यो विजानाति विश्वम् ब्रह्मा विष्णुर्भवतु वरदः शङ्करोवा हरो वा, यस्याऽचिन्त्यं चरितमसमभावतस्तं प्रपद्ये ॥३७॥ पक्षपातो न मे वीरे,न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य, तस्य कार्यः परिग्रहः ॥३८॥ अवश्यमेषां कतमोऽपि सर्व&ावित्, जगद्धितैकान्तविशालशासनः। स एव मृग्यो मतिसूक्ष्मचक्षुषा, विशेषमुक्तैः किमनर्थपण्डितैः॥३९॥ यस्य निखिलाश्च दोषा, न सन्ति सर्वे गुणाश्च विद्यन्ते। ब्रह्मा वा विष्णुर्वा, हरो जिनो वा नमस्तस्मै ॥४०॥ ACCOREA ॥९८॥ Jain Education For Personal & Private Lise Only .inww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy