SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ 191 गदायुधरौद्रपाणिः, शम्भुर्ललन्नरशिरोस्थिकपालमाली । अत्यन्तशान्तचरितातिशयस्तु वीरः, कं पूजयाम देवतत्त्व| उपशान्तमशान्तरूपम् ॥ २३ ॥ दुर्योधनादिकुलनाशकरो बभूव, विष्णुर्हरस्त्रिपुरनाशकरः किलासीत् । विचारः॥ क्रौञ्च गुहोऽपि दृढशक्तिहरं चकार, वीरस्तु केवलजगद्वितसर्वकारी॥२४॥ पीड्यो ममैष तुममैष तु रक्षणीयो, वध्यो ममैष तु न चोत्तमनीतिरेषा । निःश्रेयसाभ्युदयसौख्यहितार्थबुद्धे-वीरस्य सन्ति रिपवो न च वञ्चनीयाः ।। २५ ॥ रागादिदोषजनकानि वचांसि विष्णो-रुन्मत्तचेष्टितकराणि वचांसि शम्भोः। निःशेषदोषशमनानि मुनेस्तु सम्यग् , वन्द्यत्वमर्हति तु को नु विचारयध्वम् ॥ २६ ॥ यश्चोद्यतः परवधाय घृणां विहाय, त्राणाय यश्च जगतः शरणं प्रवृत्तः। रागी च यो भवति यश्च विमुक्तरागः, पूज्यस्तयोः क इह बत चिरं विचिन्त्य ॥२७॥ शक्रं वज्रधरं बलं हलधरं विष्णुं च चक्रायुधं, स्कन्दं शक्तिधरं स्मशाननिलयं रुद्रं त्रिशूलायुधम् । एतान् दोषभयार्दितान् गतघृणान् बालान् विचित्रायुधान्, नानाप्राणिषु चोद्यतप्रहरणान्, कस्तान्नमस्येद् वुधः॥२८॥ न यः शूलं धत्ते न च युवतिमङ्के समदनां, न शक्तिं चक्रं वा न हलमुशलाद्यायुधधरम् । विनिर्मुक्त क्लेशैः परहितविधावुद्यतधियं, शरण्यं भूतानां तमृषिमुपयातोऽस्मि शरणम् ॥ २९ ॥ शिखरिणी॥ रुद्रो रागवशात् स्त्रियं वहति योहिंस्रो हिया वर्जितो, विष्णुः क्रूरतरः कृतघ्नचरितः स्कन्दः स्वयं ज्ञातिहा । क्रूरार्या महिषान्तकृन्नरवसामांसास्थिकामातुरा, पानेच्छुश्च विनायको जिनवरे स्वल्पोऽपि दोषोऽस्ति कः॥३०॥ ब्रह्मा लूनशिरा हरिदृशि सरुक् व्यालुप्तशिष्नो हरः। सूर्योऽप्युल्लिखितोऽनलोऽप्यखिल Jain Education 4-56 For Personal & Private Use Only Riwww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy