________________
॥३॥
श्रीषोडशक प्रकरणम् ॥
86 कूपोदाहरणादिह कायवधोऽपि गुणवान् मतो गृहिणः।मन्त्रादेरिव च ततस्तदनुपकारेऽपि फलभावः१४ दशमं सदकृतकृत्यत्वादेव चतत्पूजा फलवती गुणोत्कर्षात्। तस्मादव्यर्थेषाऽऽरम्भवतोऽन्यत्र विमलधियः॥१५॥ नुष्ठानमेद
पूजाफल 2 इति जिनपूजां धन्यःशृण्वन् कुर्वस्तदोचितां नियमात् । भवविरहकारणं खलु सदनुष्ठानं द्रुतं लभते।१६
विचारषो१० सदनुष्ठानमतः खलु बीजन्यासात् प्रशान्तवाहितया।सञ्जायते नियोगात् पुंसां पुण्योदयसहायम्।१।।
डशकम् ॥ तत्प्रीतिभक्तिवचनासङ्गोपददं चतुर्विधं गीतम् । तत्त्वाभिज्ञैः परमपदसाधनं सर्वमेवैतत् ॥२॥
यत्रादरोऽस्ति परमः प्रीतिश्च हितोदया भवति कर्तुः। शेषत्यागेन करोति यच्च तत् प्रीत्यनुष्ठानम् ॥३॥ र गौरवविशेषयोगाद् बुद्धिमतो यद्विशुद्धतरयोगम्। क्रिययेतरतुल्यमपि ज्ञेयं तद्भक्त्यनुष्ठानम् ॥४॥
अत्यन्तवल्लभाखलु पत्नी तद्धिता चजननीति।तुल्यमपि कृत्यमनयोज्ञातं स्यात् प्रीतिभक्तिगतम्॥५॥ वचनात्मिका प्रवृत्तिः सर्वत्रौचित्ययोगतो या तु। वचनानुष्ठानमिदं चारित्रवतो नियोगेन ॥६॥ यत्त्वभ्यासातिशयात् सात्मीभूतमेव चेष्ट्यते सद्भिः। तदसङ्गानुष्ठानं भवति त्वेतत्तदावेधात् ॥ ७॥ | चक्रभ्रमणं दण्डात् तदभावे चैव यत् परं भवति । वचनासङ्गानुष्ठानयोस्तु तज्ज्ञापकं ज्ञेयम् ॥ ८॥
॥४३॥
Jain Education 1
1
For Personal & Private Use Only
Miww.jainelibrary.org