SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ॥३॥ श्रीषोडशक प्रकरणम् ॥ 86 कूपोदाहरणादिह कायवधोऽपि गुणवान् मतो गृहिणः।मन्त्रादेरिव च ततस्तदनुपकारेऽपि फलभावः१४ दशमं सदकृतकृत्यत्वादेव चतत्पूजा फलवती गुणोत्कर्षात्। तस्मादव्यर्थेषाऽऽरम्भवतोऽन्यत्र विमलधियः॥१५॥ नुष्ठानमेद पूजाफल 2 इति जिनपूजां धन्यःशृण्वन् कुर्वस्तदोचितां नियमात् । भवविरहकारणं खलु सदनुष्ठानं द्रुतं लभते।१६ विचारषो१० सदनुष्ठानमतः खलु बीजन्यासात् प्रशान्तवाहितया।सञ्जायते नियोगात् पुंसां पुण्योदयसहायम्।१।। डशकम् ॥ तत्प्रीतिभक्तिवचनासङ्गोपददं चतुर्विधं गीतम् । तत्त्वाभिज्ञैः परमपदसाधनं सर्वमेवैतत् ॥२॥ यत्रादरोऽस्ति परमः प्रीतिश्च हितोदया भवति कर्तुः। शेषत्यागेन करोति यच्च तत् प्रीत्यनुष्ठानम् ॥३॥ र गौरवविशेषयोगाद् बुद्धिमतो यद्विशुद्धतरयोगम्। क्रिययेतरतुल्यमपि ज्ञेयं तद्भक्त्यनुष्ठानम् ॥४॥ अत्यन्तवल्लभाखलु पत्नी तद्धिता चजननीति।तुल्यमपि कृत्यमनयोज्ञातं स्यात् प्रीतिभक्तिगतम्॥५॥ वचनात्मिका प्रवृत्तिः सर्वत्रौचित्ययोगतो या तु। वचनानुष्ठानमिदं चारित्रवतो नियोगेन ॥६॥ यत्त्वभ्यासातिशयात् सात्मीभूतमेव चेष्ट्यते सद्भिः। तदसङ्गानुष्ठानं भवति त्वेतत्तदावेधात् ॥ ७॥ | चक्रभ्रमणं दण्डात् तदभावे चैव यत् परं भवति । वचनासङ्गानुष्ठानयोस्तु तज्ज्ञापकं ज्ञेयम् ॥ ८॥ ॥४३॥ Jain Education 1 1 For Personal & Private Use Only Miww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy