________________
Jain Education Inte
85
॥३॥
पञ्चोपचारयुक्ता काचिच्चाष्टोपचारयुक्ता स्यात् । ऋद्धिविशेषादन्या प्रोक्ता सर्वोपचारेति न्यायार्जितेन परिशोधितेन वित्तेन निरवशेषेण । कर्त्तव्या बुद्धिमता प्रयुक्तसत्सिद्धियोगेन ॥ ४ ॥ शुचिनाऽऽत्मसंयमपरं सितशुभवस्त्रेण वचनसारेण । आशंसारहितेन च तथा तथा भाववृद्धयोच्चैः । ५ । पिण्डक्रियागुणगतैर्गम्भीरैर्विविधवर्णसंयुक्तैः । आशयविशुद्धिजनकैः संवेगपरायणैः पुण्यैः ॥ ६ ॥ पापनिवेदन गर्भैः प्रणिधान पुरस्सरैर्विचित्रार्थेः । अस्खलितादिगुणयुतैः स्तोत्रैश्च महामतिप्रथितैः ॥७॥ शुभभावार्थं पूजा स्तोत्रेभ्यः स च परः शुभो भवति। सद्भूतगुणोत्कीर्त्तनसंवेगात् समरसापत्त्या ॥ ८ ॥ कायादियोगसारा त्रिविधा तच्छ्रुद्धथुपात्तवित्तेन । या ततिचाररहिता सा परमाऽन्ये तु समयविदः ॥ ९ ॥ विघ्नोपशमन्याद्या गीताऽभ्युदयप्रसाधनी चान्या । निर्वाण साधनीति च फलदा तु यथार्थसंज्ञाभिः । १० प्रवरं पुष्पादि सदा चाद्यायां सेवते तु तद्दाता । आनयति चान्यतोऽपि हि नियमादेव द्वितीयायाम् ११ त्रैलोक्यसुन्दरं यत् मनसाऽऽपादयति तत्तु चरमायाम् । अखिलगुणाधिकसद्योग सारसद्ब्रह्मयागपरः १२ नानादौ कायवधो न चोपकारो जिनस्य कश्चिदपि । कृतकृत्यश्च स भगवान् व्यर्था पूजेति मुग्धमतिः
For Personal & Private Use Only
v.jainelibrary.org