SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte 85 ॥३॥ पञ्चोपचारयुक्ता काचिच्चाष्टोपचारयुक्ता स्यात् । ऋद्धिविशेषादन्या प्रोक्ता सर्वोपचारेति न्यायार्जितेन परिशोधितेन वित्तेन निरवशेषेण । कर्त्तव्या बुद्धिमता प्रयुक्तसत्सिद्धियोगेन ॥ ४ ॥ शुचिनाऽऽत्मसंयमपरं सितशुभवस्त्रेण वचनसारेण । आशंसारहितेन च तथा तथा भाववृद्धयोच्चैः । ५ । पिण्डक्रियागुणगतैर्गम्भीरैर्विविधवर्णसंयुक्तैः । आशयविशुद्धिजनकैः संवेगपरायणैः पुण्यैः ॥ ६ ॥ पापनिवेदन गर्भैः प्रणिधान पुरस्सरैर्विचित्रार्थेः । अस्खलितादिगुणयुतैः स्तोत्रैश्च महामतिप्रथितैः ॥७॥ शुभभावार्थं पूजा स्तोत्रेभ्यः स च परः शुभो भवति। सद्भूतगुणोत्कीर्त्तनसंवेगात् समरसापत्त्या ॥ ८ ॥ कायादियोगसारा त्रिविधा तच्छ्रुद्धथुपात्तवित्तेन । या ततिचाररहिता सा परमाऽन्ये तु समयविदः ॥ ९ ॥ विघ्नोपशमन्याद्या गीताऽभ्युदयप्रसाधनी चान्या । निर्वाण साधनीति च फलदा तु यथार्थसंज्ञाभिः । १० प्रवरं पुष्पादि सदा चाद्यायां सेवते तु तद्दाता । आनयति चान्यतोऽपि हि नियमादेव द्वितीयायाम् ११ त्रैलोक्यसुन्दरं यत् मनसाऽऽपादयति तत्तु चरमायाम् । अखिलगुणाधिकसद्योग सारसद्ब्रह्मयागपरः १२ नानादौ कायवधो न चोपकारो जिनस्य कश्चिदपि । कृतकृत्यश्च स भगवान् व्यर्था पूजेति मुग्धमतिः For Personal & Private Use Only v.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy