________________
॥३॥ श्रीषोडशक प्रकरणम् ॥ ॥४२॥
अष्टमंजिनबिम्बप्रतिछाषोडशकम् ॥
भावरसेन्द्रात्तु ततो महोदयाजीवतास्व(म्र)रूपस्या कालेन भवति परमाऽप्रतिबद्धा सिद्धकाञ्चनता॥ वचनानलक्रियातः कर्मेन्धनदाहतो यतश्चैषा। इतिकर्तव्यतयाऽतः सफलैषाऽप्यत्र भावविधौ॥९॥ एषा च लोकसिद्धा शिष्टजनापेक्षयाऽखिलैवेति । प्रायो नानात्वं पुनरिह मन्त्रगतं बुधाः प्राहुः॥१०॥ आवाहनादि सर्व वायुकुमारादिगाचरं चात्र । सम्मार्जनादिसिद्धयै कर्त्तव्यं मन्त्रपूर्व तु ॥ ११ ॥ न्याससमये तु सम्यक् सिद्धानुस्मरणपूर्वकमसङ्गम्। सिद्धौ तत्स्थापनमिव कर्त्तव्यं स्थापनं मनसा ।१२। बीजन्यासः सोऽयं मुक्तौ भावविनिवेशतः परमः। सकलावञ्चकयोगप्राप्तिफलोऽभ्युदयसचिवश्च १३ लवमात्रमयं नियमादुचितोचितभाववृद्धिकरणेन । क्षान्त्यादियुतैमैत्र्यादिसङ्गतैबृंहणीय इति ॥१४॥ निरपायः सिद्धार्थः स्वात्मस्थो मन्त्रराडसङ्गश्च । आनन्दो ब्रह्मरसश्चिन्त्यस्तत्त्वज्ञमुष्टिरियम् ॥१५॥ अष्टौ दिवसान् यावत् पूजाऽविच्छेदतोऽस्य कर्त्तव्या। दानं च यथाविभवं दातव्यं सर्वसत्त्वेभ्यः॥१६॥ ९स्नानविलेपनसुसुगन्धिपुष्पधूपादिभिः शुभैः कान्तम्। विभवानुसारतो यत् काले नियतं विधानेन । अनुपकृतपरहितरतः शिवदस्त्रिदशेशपूजितो भगवान्।पूज्योहितकामानामितिभक्त्या पूजनं पूजा ।२।
*ASIAS
॥४२
Jain Education Inte
For Personal & Private Use Only
W
ww.jainelibrary.org