SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ॐॐAMGARA%AR अभ्युदयफले चाये निःश्रेयससाधने तथा चरमे । एतदनुष्ठानानां विज्ञेये इह गतापाये ॥९॥ उपकार्यपकारिविपाकवचनधर्मोत्तरा मता क्षान्तिः। आद्यद्वये त्रिभेदा चरमद्वितये द्विभेदेति ॥१०॥ चरमाद्यायां सूक्ष्मा अतिचाराःप्रायशोऽतिविरलाश्च । आद्यत्रये त्वमी स्युः स्थूलाश्च तथा घनाश्चैव ।११ श्रुतमयमात्रापोहाच्चिन्तामयभावनामये भवतः । ज्ञाने परे यथार्ह गुरुभक्तिविधानसल्लिङ्गे ॥ १२ ॥ उदकपयोऽमृतकल्पं पुंसांसज्ज्ञानमेवमाख्यातम् । विधियत्नवत्तु गुरुभिर्विषयतृडपहारि नियमेन ॥१३॥ शृण्वन्नपि सिद्धान्तं विषयपिपासातिरेकतः पापः। प्राप्नोति न संवेगं तदाऽपि यः सोऽचिकित्स्य इति १४ नैवंविधस्य शस्तं मण्डल्युपवेशनप्रदानमपि । कुर्वन्नेतद् गुरुरपि तदधिकदोषोऽवगन्तव्यः ॥१५॥ यःशृण्वन् संवेगं गच्छति तस्याद्यमिह मतं ज्ञानम्। गुरुभक्त्यादिविधानात् कारणमेतद् द्वयस्येष्टम्॥ १६॥ | ११शुश्रषा चेहायं लिखल वर्णयन्ति विद्वांसः। तदभावेऽपि श्रावणमसिराऽवनिकपखननसमम॥१॥ शुश्रूषाऽपि द्विविधा परमेतरभेदतो बुधैरुक्ता। परमा क्षयोपशमतः परमाच्छ्रवणादिसिद्धिफला ॥२॥ यूनो वैदग्ध्यवतः कान्तायुक्तस्य कामिनोऽपि दृढम् । किन्नरगेयश्रवणादधिको धर्मश्रुतौ रामः॥३॥ Jain Education Intel For Personal & Private Lise Only ANDr.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy