SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ 88 ॥३॥ श्रीषोडशका प्रकरणम् ॥ 4 एकादशंशु तज्ञानलिषोडश कम् ॥ । ॥४४॥ RECENTRACT गुरुभक्तिः परमाऽस्यां विधौ प्रयत्नस्तथाऽऽदृतिः करणे।सद्ग्रन्थाप्तिःश्रवणं तत्त्वाभिनिवेशपरमफलम् | विपरीता त्वितरा स्यात्प्रायोऽनय देहिनां सातु।या सुप्तनृपकथानकशुश्रूषावत् स्थिता लोके ।। ऊहादिरहितमाद्यं तद्युक्तं मध्यमं भवेज्ज्ञानम् । चरमं हितकरणफलं विपर्ययो मोहतोऽन्य इति ॥६॥ वाक्यार्थमात्रविषयं कोष्ठकगतबीजसन्निभंज्ञानम्।श्रुतमयमिह विज्ञेयं मिथ्याऽभिनिवेशरहितमलम् यत्तु महावाक्यार्थजमतिसूक्ष्मसुयुक्तिचिन्तयोपेतम्। उदक इव तैलबिन्दुर्विसर्पिचिन्तामयं तत्स्यात् ८ ऐदम्पर्यगतं यद्विध्यादौ यत्नवत्तथैवोच्चैः। एतत्तु भावनामयमशुद्धसद्रत्नदीप्तिसमम् ॥९॥ आद्य इह मनाक्पुंसस्तद्रागाद्दर्शनग्रहो भवति। न भवत्यसौ द्वितीये चिन्तायोगात् कदाचिदपि॥१०॥ चारिचरकसञ्जीव(वि)न्यचरकचारणविधानतश्चरमे । सर्वत्र हिता वृत्तिर्गाम्भीर्यात्समरसापत्त्या ॥११॥ गुर्वादिविनयरहितस्य यस्तु मिथ्यात्वदोषतोवचनात्। दीप इव मण्डलगतो बोधःस विपर्ययः पापः १२ दण्डीखण्डनिवसनं भस्मादिविभूषितं सतां शोच्यम्। पश्यत्यात्मानमलं ग्रही नरेन्द्रादपि ह्यधिकम् १३ मोहविकारसमेतः पश्यत्यात्मानमेवमकृतार्थम्। तद्व्यत्ययलिङ्गरतं कृतार्थमिति तद्ग्रहादेव ॥ १४ ॥ % AGAR Jan Educator For Persons & Private Lise Only Kiliw.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy