________________
88
॥३॥ श्रीषोडशका प्रकरणम् ॥
4
एकादशंशु तज्ञानलिषोडश
कम् ॥ ।
॥४४॥
RECENTRACT
गुरुभक्तिः परमाऽस्यां विधौ प्रयत्नस्तथाऽऽदृतिः करणे।सद्ग्रन्थाप्तिःश्रवणं तत्त्वाभिनिवेशपरमफलम् | विपरीता त्वितरा स्यात्प्रायोऽनय देहिनां सातु।या सुप्तनृपकथानकशुश्रूषावत् स्थिता लोके ।। ऊहादिरहितमाद्यं तद्युक्तं मध्यमं भवेज्ज्ञानम् । चरमं हितकरणफलं विपर्ययो मोहतोऽन्य इति ॥६॥ वाक्यार्थमात्रविषयं कोष्ठकगतबीजसन्निभंज्ञानम्।श्रुतमयमिह विज्ञेयं मिथ्याऽभिनिवेशरहितमलम् यत्तु महावाक्यार्थजमतिसूक्ष्मसुयुक्तिचिन्तयोपेतम्। उदक इव तैलबिन्दुर्विसर्पिचिन्तामयं तत्स्यात् ८ ऐदम्पर्यगतं यद्विध्यादौ यत्नवत्तथैवोच्चैः। एतत्तु भावनामयमशुद्धसद्रत्नदीप्तिसमम् ॥९॥ आद्य इह मनाक्पुंसस्तद्रागाद्दर्शनग्रहो भवति। न भवत्यसौ द्वितीये चिन्तायोगात् कदाचिदपि॥१०॥ चारिचरकसञ्जीव(वि)न्यचरकचारणविधानतश्चरमे । सर्वत्र हिता वृत्तिर्गाम्भीर्यात्समरसापत्त्या ॥११॥ गुर्वादिविनयरहितस्य यस्तु मिथ्यात्वदोषतोवचनात्। दीप इव मण्डलगतो बोधःस विपर्ययः पापः १२ दण्डीखण्डनिवसनं भस्मादिविभूषितं सतां शोच्यम्। पश्यत्यात्मानमलं ग्रही नरेन्द्रादपि ह्यधिकम् १३ मोहविकारसमेतः पश्यत्यात्मानमेवमकृतार्थम्। तद्व्यत्ययलिङ्गरतं कृतार्थमिति तद्ग्रहादेव ॥ १४ ॥
% AGAR
Jan Educator
For Persons & Private Lise Only
Kiliw.jainelibrary.org