SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ 25 SAGARCARROSAROKAR अप्रतीतेस्तदेकत्व-नित्यत्वादेश्च सर्वथा ॥५४॥ सन्तत्यपेक्षयाऽप्येत-निरन्वयविनाशिषु ॥ तदभावात्तथाभेदा-देकान्तेन न युज्यते ॥ ५५ ॥ एतच्च सर्वमन्यत्र, प्रबन्धेनोदितं यतः ॥ ततः प्रतन्यते नेह, लेशतस्तूक्तमेव हि ॥५६॥ अतः स्याद्वादनीत्यैव, परिणामिनि बोद्धरि ॥ तथा चित्रस्वभावे च, सर्व बन्धादि युज्यते ॥५७॥ य एव बध्यते जीवो, मिथ्यात्वादिसमन्वितः ॥ कर्मणा मुच्यते सम्यक्त्वादियुक्तः स एव हि ॥ ५८॥ बद्धोऽहमिति निर्वेदात्, प्रवृत्तिरपि युज्यते । परिणामित्वतस्तस्य, तत्क्षयाय कदाचन ॥ ५९ ॥ तपःसंयमयोगेषु, कर्मबन्धदवाग्निषु ॥ प्रवृत्तौ तत्क्षयाच्छुद्धि-मोक्षश्चानुपचारतः ॥ ६०॥ स ताकिं न निर्वेदात्, सर्वेषामेव देहिनाम् ॥ युगपज्जायते किञ्च, कदाचित् कस्यचिन्ननु ? ॥ ६१॥ अनादिभव्यभावस्य, तथाभावत्वतस्तथा ॥ कर्मयोगाच निर्वेदः, स ताहक्न सदैव हि ॥ ६२॥ स्यादनेकान्तवादेऽपि, स स्यात् सर्वज्ञ इत्यपि ॥ न्याय्यमापद्यते तेन, सोऽपि नैकान्तसुन्दरः ।। ६३ ॥ स्वगतेनैव सर्वज्ञः, सर्वज्ञत्वेन वर्तते ॥ न यः परगतेनापि, स स इत्युपपद्यते ॥ १४ ॥ अन्यथाऽन्यगतेनापि, वर्तनात्वेन सोऽन्यवत् ॥ अन्यः स्यादित्यनेकान्ता-देव तद्भावसंस्थितिः॥६५॥ अन्येषामिव भावानां, स्वसत्ता तबलाद्यतः॥ अतः सश्चिन्त्यतां सम्यक्, कथं नैकान्तसुन्दरः? ॥६६॥ एवं च सिद्धः सर्वज्ञ-स्तद्वाक्यात् जिन एव तु ॥ तस्मादलं प्रसङ्गेन, सिद्धार्था हि यतो वयम् ॥ ६७॥ कृत्वा ह्यदः प्रकरणं भुवनैकसारं, सर्वज्ञरत्नगतमोहविनाशहेतुः॥ Jain Education Intel For Personal & Private Use Only Salv.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy