________________
TAA
| स्तबकः॥
॥४॥
श्री . शाखवार्ता समुच्चयः।
2-%A
मोक्ष
॥ ७४ ॥
5
सति चास्मिन्नसौ धन्यः सम्यग्दर्शनसंयुतः । तत्त्वश्रद्धानपूतात्मा रमते न भवोदधौ ॥१८॥५६॥ | अष्टमः स पश्यत्यस्य यद्रूपं भावतो बुद्धिचक्षुषा । सम्यक्शास्त्रानुसारेण रूपं नष्टाक्षिरोगवत् ॥ १९ ॥
मोक्षोपायतदृष्ट्वा चिन्तयत्येवं प्रशान्तेनान्तरात्मना । भावगर्भ यथाभावं परं संवेगमाश्रितः ॥२०॥
निरूपणं जन्ममृत्युजराव्याधिरोगशोकायुपद्रुतः । क्लेशाय केवलं पुंसामहो भीमो भवोदधिः ॥ २१ ॥ हा सुखाय तु परं मोक्षो जन्मादिक्लेशवर्जितः । भयशक्त्या विनिर्मुक्तो व्याबाधावर्जितः सदा ॥ २२ ॥ सिद्धिश्च॥
हेतुर्भवस्य हिंसादिर्दुःखाद्यन्वयदर्शनात् । मुक्तेः पुनरहिंसादिाबाधाविनिवृत्तितः ॥२३॥ बुद्ध्वैवं भवनैर्गुण्यं मुक्तेश्च गुणरूपताम् । तदर्थं चेष्टते नित्यं विशुद्धात्मा यथागमम् ॥ २४ ॥
दुष्करं क्षुद्रसत्त्वानामनुष्ठानं करोत्यसौ । मुक्तौ दृढानुरागत्वात् कामीव वनितान्तरे ॥२५॥ | उपादेयविशेषस्य न यत्सम्यक्प्रसाधनम् । दुनोति चेतोऽनुष्ठानं तद्भावप्रतिबन्धतः ॥ २६ ॥
ततश्च दुष्करं तन्न सम्यगालोच्यते यदा । अतोऽन्यदुष्करं न्यायाद्धेयवस्तुप्रसाधकम् ॥ २७ ॥ व्याधिग्रस्तो यथारोग्यलेशमास्वादयन्बुधः। कष्टेऽप्युपक्रमे धीरः सम्यक्प्रीत्या प्रवर्तते ॥२८॥५७०॥
%
|७४॥
Jain Education
For Personal & Private Use Only
Timww.jainelibrary.org