SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ 143 विद्याविद्यादिभेदाच्च स्वतन्त्रेणेव बाध्यते।तत्संशयादियोगाच्च प्रतीत्या च विचिन्त्यताम्॥७॥५४९॥ अन्ये व्याख्यानयन्त्येवं समभावप्रसिद्धये । अद्वैतदेशना शास्त्रे निर्दिष्टा न तु तत्त्वतः ॥८॥ न चैतद्बाध्यते युक्त्या सच्छास्त्रादिव्यवस्थितेः । संसारमोक्षभावाच्च तदर्थं यत्नसिद्धितः ॥९॥ अन्यथा तत्त्वतोऽद्वैते हन्त संसारमोक्षयोः । सर्वानुष्ठानवैयर्थ्यमनिष्टं सम्प्रसज्यते ॥१०॥ अन्ये पुनर्वदन्त्येवं मोक्ष एव न विद्यते । उपायाभावतः किं वा न सदा सर्वदेहिनाम् ॥११॥ कर्मादिपरिणत्यादिसापेक्षो यद्यसौ ततः । अनादिमत्त्वात्कर्मादिपरिणत्यादिकं तथा ॥१२॥ तस्यैव चित्ररूपत्वात्तत्तथोत न युज्यते । उत्कृष्टाद्या स्थितिस्तस्य यजातानेकशः किल ॥१३॥ अत्रापि वर्णवन्त्यन्ये विद्यते दर्शनादिकः । उपायो मोक्षतत्त्वस्य परः सर्वज्ञभाषितः ॥१४॥ दर्शनं मक्तिबीजं च सम्यक्त्वं तत्ववेदनम् ।दःखान्तकृत सुखारम्भः पर्यायास्तस्य कीर्तिताः॥१५॥ अनादिभव्यभावस्य तत्स्वभावत्वयोगतः। उत्कृष्टाद्यास्वतीतासु तथाकर्मस्थितिष्वलम् ॥१६॥ तद्दर्शनमवाप्नोति कर्मग्रन्थि सुदारुणम् । निर्भिद्य शुभभावेन कदाचित्कश्चिदेव हि ॥१७॥५५९॥ Jain Education Interior For Personal & Private Use Only Dujainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy