________________
२२8
॥९ ॥ श्री धर्मविन्दुप्रकरणम्॥
धर्मबिन्दुवृत्तिगतसाक्षिपद्यानि॥
॥११६॥
HAKANISASSAKRICH
पंडियलक्षणम् ॥
स पडिसेवासु, एवं अट्ठपयं विऊ ॥ ६९॥जिणपूओचियदाणं, परियणसंभालणा उचियकिच्चं ।। ठाणुववेसो य तहा, पञ्चक्खाणस्स संभरणम् ॥ ७० ॥ धर्मार्थकाममोक्षाणां, शरीरं कारणं यतः॥ ततो यत्नेन तद्रक्ष्य, यथोक्तैरनुवर्त्तनैः॥७१॥ सर्वेऽपि सन्तु सुखिनः, सर्वे सन्तु निरामयाः॥ सर्वे भद्राणि पश्यन्तु, मा कश्चित्पापमाचरेत् ॥७२॥ सालम्बनो निराल-म्बनश्च योगः परो द्विधा ज्ञेयः॥ जिनरूपध्यानं ख-ल्वाद्यस्तत्तत्त्वगस्त्वपरः ॥ ७३ ॥ चित्तरत्नमसङ्क्लिष्टमान्तरं धनमुच्यते ॥ यस्य तन्मुषितं दोषै-स्तस्य शिष्टा विपत्तयः॥७४ ॥ यौवनं नगनदास्पदोपम, शारदाम्बुदविलासि जीवितम् ॥ स्वमलब्धधनविभ्रमं धनं, स्थावरं किमपि नास्ति तत्त्वतः ॥७५॥ विग्रहाः गदभुजङ्गमालयाः, सङ्गमा विगमदोषदूषिताः ॥ सम्पदोऽपि विपदा कटाक्षिता, नास्ति किञ्चिदनुपद्रवं स्फुटम् ।। ७६ ॥ इतः क्रोधो गृध्रः प्रकटयति पक्षं निजमितः ॥ शृगाली तृष्णेयं विवृतवदना धावति पुरः ॥ इतः क्रूरः कामो विचरति पिशाचश्चिरमहो ॥ स्मशानं संसारः क इह पतितः स्थास्यति सुखम् ॥ ७७॥ एतास्तावदसंशयं कुशदलप्रान्तोदबिन्दूपमाः ॥ लक्ष्म्यो बन्धुसमागमोऽपि न चिरस्थायी खलप्रीतिवत् ॥ यच्चान्यत्किल किञ्चिदस्ति निखिलं तच्छारदाम्भोधर-च्छायावचलितां बिभर्ति यदतः स्वस्मै हितं चिन्त्यताम् ॥ ७८ ॥ प्राप्ताः श्रियः सकलकामदुधास्ततः किम् ॥ दत्तं पदं शिरसि विद्विषतां ततः किम् ॥ सम्पूरिताः प्रणयिनो विभवैस्ततः किम् ॥ कल्पं भृतं तनुभृतां तनुभिस्ततः किम् ॥ ७९ ॥ तस्मादनन्तमजरं
P
॥११६॥
Jain Education
For Persons & Private Lise Only
PRILww.jainelibrary.org