SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ २२8 ॥९ ॥ श्री धर्मविन्दुप्रकरणम्॥ धर्मबिन्दुवृत्तिगतसाक्षिपद्यानि॥ ॥११६॥ HAKANISASSAKRICH पंडियलक्षणम् ॥ स पडिसेवासु, एवं अट्ठपयं विऊ ॥ ६९॥जिणपूओचियदाणं, परियणसंभालणा उचियकिच्चं ।। ठाणुववेसो य तहा, पञ्चक्खाणस्स संभरणम् ॥ ७० ॥ धर्मार्थकाममोक्षाणां, शरीरं कारणं यतः॥ ततो यत्नेन तद्रक्ष्य, यथोक्तैरनुवर्त्तनैः॥७१॥ सर्वेऽपि सन्तु सुखिनः, सर्वे सन्तु निरामयाः॥ सर्वे भद्राणि पश्यन्तु, मा कश्चित्पापमाचरेत् ॥७२॥ सालम्बनो निराल-म्बनश्च योगः परो द्विधा ज्ञेयः॥ जिनरूपध्यानं ख-ल्वाद्यस्तत्तत्त्वगस्त्वपरः ॥ ७३ ॥ चित्तरत्नमसङ्क्लिष्टमान्तरं धनमुच्यते ॥ यस्य तन्मुषितं दोषै-स्तस्य शिष्टा विपत्तयः॥७४ ॥ यौवनं नगनदास्पदोपम, शारदाम्बुदविलासि जीवितम् ॥ स्वमलब्धधनविभ्रमं धनं, स्थावरं किमपि नास्ति तत्त्वतः ॥७५॥ विग्रहाः गदभुजङ्गमालयाः, सङ्गमा विगमदोषदूषिताः ॥ सम्पदोऽपि विपदा कटाक्षिता, नास्ति किञ्चिदनुपद्रवं स्फुटम् ।। ७६ ॥ इतः क्रोधो गृध्रः प्रकटयति पक्षं निजमितः ॥ शृगाली तृष्णेयं विवृतवदना धावति पुरः ॥ इतः क्रूरः कामो विचरति पिशाचश्चिरमहो ॥ स्मशानं संसारः क इह पतितः स्थास्यति सुखम् ॥ ७७॥ एतास्तावदसंशयं कुशदलप्रान्तोदबिन्दूपमाः ॥ लक्ष्म्यो बन्धुसमागमोऽपि न चिरस्थायी खलप्रीतिवत् ॥ यच्चान्यत्किल किञ्चिदस्ति निखिलं तच्छारदाम्भोधर-च्छायावचलितां बिभर्ति यदतः स्वस्मै हितं चिन्त्यताम् ॥ ७८ ॥ प्राप्ताः श्रियः सकलकामदुधास्ततः किम् ॥ दत्तं पदं शिरसि विद्विषतां ततः किम् ॥ सम्पूरिताः प्रणयिनो विभवैस्ततः किम् ॥ कल्पं भृतं तनुभृतां तनुभिस्ततः किम् ॥ ७९ ॥ तस्मादनन्तमजरं P ॥११६॥ Jain Education For Persons & Private Lise Only PRILww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy