SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ ॥ ६॥ श्री अष्टक प्रकरणम् ॥ ॥ ९२ ॥ Jain Education 180 ॥ ६ ॥ 119 11 लौकिकैरपि चैषोऽर्थो, दृष्टः सूक्ष्मार्थदर्शिभिः । प्रकारान्तरतः कैश्चि-दत एतदुदाहृतम् ॥५॥१६५॥ अङ्गेष्वेव जरां यातु, यत्त्वयोपकृतं मम । नरः प्रत्युपकाराय, विपत्सु लभते फलम् एवं विरुद्धदानादौ, हीनोत्तमगतेः सदा । प्रव्रज्यादिविधाने च शास्त्रोक्तन्यायबाधिते द्रव्यादिभेदतो ज्ञेयो, धर्मव्याघात एव हि । सम्यग्माध्यस्थ्यमालम्ब्य श्रुतधर्मव्यपेक्षया ॥ ८ ॥ २२ भावशुद्धिरपि ज्ञेया, यैषा मार्गानुसारिणी । प्रज्ञापनाप्रियाऽत्यर्थं, न पुनः स्वाग्रहात्मिका ॥१॥ रागो द्वेषश्च मोहश्च, भावमालिन्यहेतवः । एतदुत्कर्षतो ज्ञेयो, हन्तोकर्षोऽस्य तत्त्वतः ॥२॥ तथोत्कृष्टे च सत्यस्मिन्, शुद्धिर्वै शब्दमात्रकम् । स्वबुद्धि कल्पनाशिल्प - निर्मितं नार्थवद्भवेत् ॥३॥ न मोहोद्रिक्तताऽभावे स्वाग्रहो जायते क्वचित् । गुणवत्पारतन्त्र्यं हि तदनुत्कर्षसाधनम् ॥ ४ ॥ अत एवागमज्ञोऽपि, दीक्षादानादिषु ध्रुवम् । क्षमाश्रमणहस्तेने - त्याह सर्वेषु कर्मसु 11 43 11 इदं तु यस्य नास्त्येव, स नोपायेऽपि वर्तते । भावशुद्धेः स्वपरयो - गुणाद्यज्ञस्य सा कुतः ॥ ६ ॥ तस्मादासन्नभव्यस्य, प्रकृत्या शुद्धचेतसः । स्थानमानान्तरज्ञस्य, गुणवद्बहुमानिनः ॥७॥ १७५ ॥ For Personal & Private Use Only द्वाविंशं भावशुद्धि विचारा ष्टकम् ।। ॥ ९२ ॥ www.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy