________________
॥ ६॥ श्री
अष्टक प्रकरणम् ॥
॥ ९२ ॥
Jain Education
180
॥ ६ ॥
119 11
लौकिकैरपि चैषोऽर्थो, दृष्टः सूक्ष्मार्थदर्शिभिः । प्रकारान्तरतः कैश्चि-दत एतदुदाहृतम् ॥५॥१६५॥ अङ्गेष्वेव जरां यातु, यत्त्वयोपकृतं मम । नरः प्रत्युपकाराय, विपत्सु लभते फलम् एवं विरुद्धदानादौ, हीनोत्तमगतेः सदा । प्रव्रज्यादिविधाने च शास्त्रोक्तन्यायबाधिते द्रव्यादिभेदतो ज्ञेयो, धर्मव्याघात एव हि । सम्यग्माध्यस्थ्यमालम्ब्य श्रुतधर्मव्यपेक्षया ॥ ८ ॥ २२ भावशुद्धिरपि ज्ञेया, यैषा मार्गानुसारिणी । प्रज्ञापनाप्रियाऽत्यर्थं, न पुनः स्वाग्रहात्मिका ॥१॥ रागो द्वेषश्च मोहश्च, भावमालिन्यहेतवः । एतदुत्कर्षतो ज्ञेयो, हन्तोकर्षोऽस्य तत्त्वतः ॥२॥ तथोत्कृष्टे च सत्यस्मिन्, शुद्धिर्वै शब्दमात्रकम् । स्वबुद्धि कल्पनाशिल्प - निर्मितं नार्थवद्भवेत् ॥३॥ न मोहोद्रिक्तताऽभावे स्वाग्रहो जायते क्वचित् । गुणवत्पारतन्त्र्यं हि तदनुत्कर्षसाधनम् ॥ ४ ॥ अत एवागमज्ञोऽपि, दीक्षादानादिषु ध्रुवम् । क्षमाश्रमणहस्तेने - त्याह सर्वेषु कर्मसु 11 43 11 इदं तु यस्य नास्त्येव, स नोपायेऽपि वर्तते । भावशुद्धेः स्वपरयो - गुणाद्यज्ञस्य सा कुतः ॥ ६ ॥ तस्मादासन्नभव्यस्य, प्रकृत्या शुद्धचेतसः । स्थानमानान्तरज्ञस्य, गुणवद्बहुमानिनः ॥७॥ १७५ ॥
For Personal & Private Use Only
द्वाविंशं भावशुद्धि
विचारा
ष्टकम् ।।
॥ ९२ ॥
www.jainelibrary.org