SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ॥४॥ श्री शास्त्रवार्ता समुच्चयः॥ ॥६६॥ ॥ पञ्चमः स्तबकः॥ बौद्धविशेष मत खण्डनम् ॥ KESARSHARSAA% 128 विज्ञानं यत्स्वसंवेद्यं न त्वर्थो युक्ति(क्त्य)योगतः। अतस्तद्वेदने तस्य ग्रहणं नोपपद्यते॥१०॥३८४॥ एवं चाग्रहणादेव तदभावोऽवसीयते । अतः किमुच्यते मानमर्थाभावे न विद्यते ॥ ११ ॥ अर्थग्रहणरूपं यत्तत्स्वसंवेद्यमिष्यते । तद्वेदने ग्रहस्तस्य ततः किं नोपपद्यते ॥१२॥ घटादिज्ञानमित्यादिसंवित्तेस्तत्प्रवृत्तितः । प्राप्तेरक्रियायोगात् स्मृतेः कौतुकभावतः ॥१३॥ | ज्ञानमात्रे तु विज्ञानं ज्ञानमेवेत्यदो भवेत् । प्रवृत्त्यादि ततो न स्यात्प्रसिद्ध लोकशास्त्रयोः॥ १४ ॥ | तदन्यग्रहणे चास्य प्रद्वेषोऽर्थेऽनिबन्धनः । ज्ञानान्तरेऽपि सदृशं तदसंवेदनादि यत् ॥१५॥ | युक्त्ययोगश्च योऽर्थस्य गीयते जातिवादतः । ग्राह्यादिभावद्वारेण ज्ञानवादेऽप्यसौ समः ॥ १६ ॥ नैकान्तग्राह्यभावं तद्ग्राहकाभावतो भुवि । ग्राहकैकान्तभावं तु ग्राह्याभावादसङ्गतम् ॥१७॥ विरोधान्नोभयाकारमन्यथा तदसद्भवेत् । निःस्वभावत्वतस्तस्य सत्तेवं युज्यते कथम् ॥१८॥ प्रकाशैकस्वभावं हि विज्ञानं तत्त्वतो मतम् । अकर्मकं तथा चैतत्स्वयमेव प्रकाशते ॥ १९ ॥ यथास्ते शेत इत्यादौ विना कर्म स एव हि। तथोच्यते जगत्यस्मिंस्तथा ज्ञानमपीष्यताम् ॥२०॥३९४॥ Jain Education For Persons & Private Use Only D oww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy