SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ॥८॥ श्री धर्मविन्दुप्रकरणम्॥ ॥१०४॥ RRRHHHH तथा-सुकुलागमनोक्तिरिति ॥ १७॥ तथा-कल्याणपरम्पराख्यानमिति ॥ १८॥ तथा-असदाचारगर्हेति ॥२॥०॥ | ॥ १९ ॥ तथा-तत्स्वरूपकथनमिति ॥ २०॥ तथा-स्वयं परिहार इति ॥ २१॥ तथा-ऋजुभावाऽऽसेवन द्वितीयो मिति ।। २२ ॥ तथा-अपायहेतुत्वदेशनेति ॥ २३ ॥ नारकदुःखोपवर्णनमिति ॥ २४ ॥ तथा-दुष्कुलजन्म धर्मदेशनाप्रशस्तिरिति ॥२५॥ दुःखपरम्परानिवेदनमिति ॥ २६ ॥ तथा-उपायतो मोहनिन्देति ॥ २७॥ तथा- ध्यायः॥ सज्ज्ञानप्रशंसनमिति ॥ २८ ॥ तथा-पुरुषकारसत्कथेति ॥ २९ ॥ तथा-वीर्यर्द्धिवर्णनमिति ॥ ३०॥ तथापरिणते गम्भीरदेशनायोग इति ॥ ३१॥ श्रुतधर्मकथनमिति ॥ ३२॥ बहुत्वात्परीक्षावतार इति ॥ ३३ ॥ कषादिप्ररूपणेति ॥ ३४ ॥ विधिप्रतिषेधो कष इति ॥ ३५॥ तत्सम्भवपालनाचेष्टोक्तिश्छेद इति ॥ ३६॥ उभयनिबन्धनभाववादस्ताप इति॥ ३७॥ अमीषामन्तरदर्शनमिति॥३८॥ कषच्छेदयोरयत्न इति ॥३९॥ तभावेऽपि तापाभावेऽभाव इति ॥४०॥ तच्छुद्धौ हि तत्साफल्यमिति ॥४१॥ फलवन्तौ च तो वास्तवाविति ॥ ४२ ॥ अन्यथा याचितकमण्डनमिति ॥४३॥ नातत्त्ववेदिवादः सम्यग्वाद इति ॥ ४४ ॥ बन्धमोक्षोपपत्तितस्तच्छुद्धिरिति ॥४५॥ इयं बध्यमानबन्धनभाव इति॥४६॥ कल्पनामात्रमन्यथेति ॥४७॥ बध्यमान आत्मा बन्धनं वस्तुसत् कर्मेति ॥ ४८॥ हिंसादयस्तद्योगहेतवः, तदितरे तदितरस्येति ॥ ४९॥ प्रवाहतोऽनादिमानिति ॥५०॥ कृतकत्वेऽप्यतीतकालवदुपपत्तिरिति ॥५१॥ वर्तमानताकल्पं कृतकत्वमिति ॥५२॥ परिणामिन्यात्मनि हिंसादयो, भिन्नाभिन्ने च देहादिति ॥५३|| अन्यथा तदयोग इति॥५४॥ ID॥१०४॥ Jain Education in For Personal & Private Use Only ICCw.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy