SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ AS हूँ| अन्यथा योग्यताभेदः सर्वथा नोपपद्यते । निमित्तोपनिपातोऽपि यत्तदाक्षेपतो ध्रुवम् ॥ २७७ ॥ है। योग्यता चेह विज्ञेया बीजसिद्धयाद्यपेक्षया । आत्मनः सहजा चित्रा तथाभव्यत्वमित्यतः॥ २७८ ॥ वरबोधेरपि न्यायासिद्धिों हेतुभेदतः । फलभेदो यतो युक्तस्तथा व्यवहितादपि ॥ २७९ ॥ तथा च भिन्ने दुर्भेदे कर्मग्रन्थिमहाबले । तीक्ष्णेन भाववजेण बहुसङ्क्लेशकारिणि ॥२८॥ आनन्दो जायतेऽत्यन्तंसात्त्विकोऽस्य महात्मनः। सद्ध्याध्यभिभवे यद्वद्व्याधितस्य महौषधात् ॥ २८१ ॥ भेदोऽपि चास्य विज्ञेयो न भूयो भवनं तथा। तीव्रसङ्क्लेशविगमात्सदा निःश्रेयसावहः॥ २८२ ॥ जात्यन्धस्य यथा पुंसश्चक्षुर्लाभे शुभोदये । सद्दर्शनं तथैवास्य ग्रन्थिभेदेऽपरे जगुः ॥२८३ ॥ अनेन भवनैर्गुण्यं सम्यग्वीक्ष्य महाशयः । तथाभव्यत्वयोगेन विचित्रं चिन्तयत्यसौ ॥ २८४ ॥ मोहान्धकारगहने संसारे दुःखिता बत । सत्त्वाः परिभ्रमन्त्युच्चैः सत्यस्मिन्धर्मतेजसि ॥ २८५ ॥ अहमेतानतः कृच्छाद्यथायोगं कथञ्चन । अनेनोत्तारयामीति वरबोधिसमन्वितः ॥ २८६ ॥ करुणादिगुणोपेतः परार्थव्यसनी सदा । तथैव चेष्टते धीमान्वर्धमानमहोदयः ॥ २८७॥ Jain Education in For Personal & Private Use Only Kwww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy