SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ॥ २ योगबिन्दुः ॥ ॥ २५ ॥ Jain Education 50 ॥ २८८ ॥ तत्तत्कल्याणयोगेन कुर्वन्सत्त्वार्थमेव सः । तीर्थकृत्त्वमवाप्नोति परं सत्त्वार्थसाधनम् चिन्तयत्येवमेवैतत्स्वजनादिगतं तु यः । तथानुष्ठानतः सोऽपि धीमान् गणधरो भवेत् ॥ २८९ ॥ 'संविग्नो भवनिर्वेदादात्मनिःसरणं तु यः । आत्मार्थं सम्प्रवृत्तोऽसौ सदा स्यान्मुण्डकेवली ॥ २९० ॥ तथाभव्यत्वतश्चित्रनिमित्तोपनिपाततः । एवं चिन्तादिसिद्धिश्च सन्न्यायागमसङ्गता ॥ २९१ ॥ एवं कालादिभेदेन बीज सिद्धयादिसंस्थितिः । सामग्र्यपेक्षया न्यायादन्यथा नोपपद्यते ॥ २९२ ॥ तत्तत्स्वभावता चित्रा तदन्यापेक्षणी तथा । सर्वाभ्युपगमव्याप्त्या न्यायश्चात्र निदर्शितः ॥ अधिमुक्त्याशयस्थैर्यविशेषवदिहापरैः । इष्यते सदनुष्ठानं हेतुरत्रैव वस्तुनि विशेषं चास्य मन्यन्त ईश्वरानुग्रहादिति । प्रधानपरिणामातु तथान्ये तत्त्ववादिनः तत्तत्स्वभावतां मुक्त्वा नोभयत्राप्यदो भवेत् । एवं च कृत्वा ह्यत्रापि हन्तैषैव निबन्धनम् ॥ २९६ ॥ आ व्यापारमाश्रित्य न च दोषोऽपि विद्यते । अत्र माध्यस्थ्यमालम्ब्य यदि सम्यग्निरूप्यते ॥ २९७॥ २९३ ॥ ॥ २९४ ॥ ॥ २९५ ॥ १ तथ्ये धर्मे ध्वस्तहिंसाप्रबन्धे देवे रागद्वेषमोहादिमुक्ते । साधौ सर्वग्रन्थसन्दर्भहीने संवेगोऽसौ निश्चलो योऽनुरागः ॥ १ ॥ For Personal & Private Use Only योग पूर्वसेवा स्वरूपम् ॥ ॥ २५ ॥ www.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy