SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ॥ २ योग बिन्दुः ॥ ॥ २१ ॥ Jain Education Int 42 ॥ २०२ ॥ वेलावलनवन्नद्यास्तदापूरोपसंहृतेः । प्रतिस्रोतोनुगत्वेन प्रत्यहं वृद्धिसंयुतः भिन्नस्तु यत्प्रायो मोक्षे चित्तं भवे तनुः । तस्य तत्सर्व एवेह योगो योगो हि भावतः ॥ २०३ ॥ नार्या यथान्यक्तायास्तत्र भावे सदा स्थिते । तद्योगः पापबन्धश्च तथा मोक्षेऽस्य दृश्यताम् ॥ २०४ ॥ न चेह ग्रन्थिभेदेन पश्यतो भावमुत्तमम् । इतरेणाकुलस्यापि तत्र चित्तं न जायते ॥ २०५ ॥ चारु चैतद्यतो ह्यस्य तथोहः सम्प्रवर्तते । एतद्वियोगविषयः शुद्धानुष्ठानभाक् स यत् ॥ २०६ ॥ प्रकृतेरा यतश्चैव नाप्रवृत्त्यादिधर्मताम् । तथा विहाय घटत ऊहोऽस्य विमलं मनः ॥ २०७ ॥ सति चास्मिन्स्फुरद्रत्न कल्पे सत्त्वोल्वणत्वतः । भावस्तैमित्यतः शुद्धमनुष्ठानं सदैव हि ॥ २०८ ॥ एतच्च योगहेतुत्वाद्योग इत्युचितं वचः । मुख्यायां पूर्वसेवायामवतारोऽस्य केवलम् त्रिधा शुद्धमनुष्ठानं सच्छास्त्रपरतन्त्रता । सम्यक्प्रत्ययवृत्तिश्च तथात्रैव प्रचक्षते विषयात्मानुबन्धैस्तु त्रिधा शुद्धमुदाहृतम् । अनुष्ठानं प्रधानत्वं ज्ञेयमस्य यथोत्तरम् आयं यदेव मुक्त्यर्थं क्रियते पतनाद्यपि । तदेव मुक्त्युपादेयलेशभावाच्छुभं मतम् For Personal & Private Use Only ॥ २०९ ॥ ॥ २९० ॥ ॥ २११ ॥ ॥ २१२ ॥ %%%%%%% योग पूर्वसेवा स्वरूपम् ॥ ॥ २१ ॥ www.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy