SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ * मत ** 132 ॥४॥ विसभागक्षणस्याथ जनको हिंसको न तत् । स्वतोऽपि तस्य तत्प्राप्तेर्जनकत्वाविशेषतः ॥१५॥४२८॥18॥षष्ठः श्री . हन्म्यनमिति संक्लेशाद्धिंसकश्चेत्प्रकल्प्यते । नैव त्वन्नीतितो यस्मादयमेव न युज्यते ॥ १६ ॥ स्तबका॥ शाखवार्ता बौद्धविशेषसक्लेशो यद्गुणोत्पादः स चाक्लिष्टान्न केवलात् । न चान्यसचिवस्यापि तस्यानतिशयात्ततः ॥ १७ ॥ समुच्चयः॥ | तं प्राप्य तत्स्वभावत्वात्ततः स इति चेन्ननु । नाशहेतुमवाप्यैवं नाशपक्षेऽपि न क्षतिः ॥१८॥ *खण्डनम् ॥ ॥६८॥ 18| अन्ये तु जन्यमाश्रित्य सत्स्वभावाद्यपेक्षया । एवमाहुरहेतुत्वं जनकस्यापि सर्वथा ॥ १९ ॥ न सत्स्वभावजनकस्तद्वैफल्यप्रसङ्गतः । जन्मायोगादिदोषाच्च नेतरस्यापि युज्यते ॥ २० न चोभयादिभावस्य विरोधासम्भवादितः । स्वनिवृत्यादिभावादी कार्याभावादितोऽपरे ॥ २१ ॥ न चाध्यक्षविरुद्धत्वं जनकत्वस्य मानतः । असिद्धरत्र नीत्या तव्यवहारनिषेधतः ॥ २२ ॥ मानाभावे परेणापि व्यवहारो निषिध्यते । सज्ज्ञानशब्दविषयस्तद्वदत्रापि दृश्यताम् ॥ २३ ॥ अर्थक्रियासमर्थत्वं क्षणिके यच्च गीयते । उत्पत्त्यनन्तरं नाशाद्विज्ञेयं तदयुक्तिमत् ॥ २४ ॥ अर्थक्रिया यतोऽसौ वा तदन्या वा द्वयी गतिः। तत्त्वे न तत्र सामर्थ्यमन्यतस्तत्समुद्भवात् ।२५।४३८ ॥६८॥ *SA% SURYA* Jain Education in For Personal & Private Use Only -TLww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy