SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ 153 SHRAIGARACTICARRAGE न स्वसन्धारणे न्यायाजन्मानन्तरनाशतः। न च नाशेऽपि सद्युक्त्या तद्धतास्तत्समुद्भवात्॥२६॥४३९॥ अन्यत्वेऽन्यस्य सामर्थ्यमन्यत्रेति न सङ्गतम् । ततोऽन्यभाव एवैतन्नासौ न्याय्यो दलं विना ॥२७॥ नासत्सज्जायते यस्मादन्यसत्त्वस्थितावपि । तस्यैव तु तथाभावे नन्वसिद्धोऽन्वयः कथम् ॥ २८॥ भूतिर्येषां क्रिया सोक्ता न चासौ युज्यते क्वचित्। कर्तृभोक्तृस्वभावत्वविरोधादिति चिन्त्यताम् ॥२९॥ ४] नचातीतस्य सामर्थ्यं तस्यामिति निदर्शितम्।न चान्यो लौकिकः कश्चिच्छब्दार्थोऽत्रेत्ययुक्तिमत्॥३०॥ परिणामोऽपि नो हेतुः क्षणिकत्वप्रसाधने । सर्वदैवान्यथात्वेऽपि तथाभावोपलब्धितः ॥ ३१ ॥ नार्थान्तरगमो यस्मात्सर्वथैव न चागमः । परिणामः प्रमासिद्ध इष्टश्च खल्लु पण्डितैः ॥ ३२ ॥ यच्चेदमुच्यते बमोऽतादवस्थ्यमनित्यताम् । एतत्तदेव न भवत्यतोऽन्यत्वे ध्रुवोऽन्वयः ॥३३॥ | तदेव न भवत्येतत्तच्चेन्न भवतीति च । विरुद्धं हन्त किञ्चान्यदादिमत्तत्प्रसज्यते ॥ ३४ ॥ क्षीरनाशश्च दध्येव यदृष्टं गोरसान्वितम् । न तु तैलाद्यतः सिद्धः परिणामोऽन्वयावहः ॥ ३५ ॥ नासत्सज्जायते जातु सच्चासत्सर्वथैव हि।शक्त्यभावादिति व्याप्तेः सत्स्वभावत्वहानितः ॥३६॥४४९॥ Jain Education in For Personal & Private Use Only Mmww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy