SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ एवं तु मूलशुद्धयेह योगभेदोपवर्णनम् । चारुमात्रादिसत्पुत्रभेदव्यावर्णनोपमम् ॥ ५१० अन्यद्वान्ध्येयभेदोपवर्णनाकल्पमित्यतः । न मूलशुद्धयभावेन भेदसाम्येऽपि वाचिके ॥५११ ॥ यथेह पुरुषाद्वैते बद्धमुक्ताविशेषतः । तदन्याभावनादेव तद्वैतेऽपि निरूप्यताम् ॥ ५१२ ॥ अंशावतार एकस्य कुत एकत्वहानितः । निरंश एक इत्युक्तः स चाद्वैतनिबन्धनम् ॥ ५१३ ॥ मुक्तांशत्वे विकारित्वमंशानां नोपपद्यते । तेषां चेहाऽविकारित्वे सन्नीत्या मुक्ततांशिनः ॥ ५१४ ॥ समुद्रोर्मिसमत्वं च यदंशानां प्रकल्प्यते । न हि तद्भेदकाभावे सम्यग्युक्त्योपपद्यते ॥५१५ ॥ सदाद्यमत्र हेतुः स्यात्तात्त्विके भेद एव हि । प्रागभावादिसंसिद्धेर्न सर्वथान्यथा त्रयम् ॥ ५१६ ॥ सत्त्वाद्यभेद एकान्ताद्यदि तद्भेददर्शनम् । भिन्नार्थमसदेवेति तद्वद्वैतदर्शनम् ॥५१७ ॥ यदा नार्थान्तरं तत्त्वं विद्यते किञ्चिदात्मनाम् । मालिन्यकारितत्त्वेन न तदा बन्धसम्भवः॥ ५१८ ॥ १ क्षीरे दध्यादि यन्नास्ति प्रागभावः स कथ्यते । नास्तिता पयसो दध्नि प्रध्वंसाभावलक्षणम् ॥ १॥ गवि योऽश्वाद्यभावश्च सोऽन्योन्याभाव उच्यते । शिरसोऽवयवा भिन्ना (निम्ना) वृद्धिकाठिन्यवर्जिताः । शशशृङ्गादिरूपेण सोऽत्यन्ताभाव उच्यते ॥ २॥ CS455555 Jain Education International For Personal & Private Lise Only www.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy