________________
138
।
सिद्धि
॥७१॥
॥४॥ वासनाहेतुकं यच्च शोकादि परिकीर्तितम् । तदयुक्तं यतश्चित्रा सा न जात्वनिबन्धना ॥१८॥४९॥8॥ सप्तमः श्री
स्तबकः॥ 4 सदा भावेतरापत्तिरेकभावाच्च वस्तुनः। तद्भावेऽतिप्रसङ्गादिनियमात् सम्प्रसज्यते ॥१९॥ शाखवार्ता
वस्तूनां समुचयः॥ | न मानं मानमेवेति सर्वथा निश्चयश्च यः । उक्तो न युज्यते सोऽपि यदेकान्तनिबन्धनः ॥ २० ॥
स्याद्वाद| मानं चेन्मानमेवेति प्रत्यक्षं लैङ्गिकं न तु । तत्तच्चेन्मानमेवेति स्यात्तद्भावाहते कथम् ॥ २१ ॥
न स्वसत्वं परासत्त्वं तदसत्त्वविरोधतः । स्वसत्त्वासत्त्ववन्न्यायान्न च नास्त्येव तत्र तत् ॥ २२ ॥ स्वरूप | परिकल्पितमेतच्चेन्नन्वित्थं तत्त्वतो न तत् । ततः क इह दोषश्चेन्ननु(तु)तभावसङ्गतिः ॥ २३ ॥
निरूपणम्।। अनेकान्तत एवातः सम्यग्मानव्यवस्थितेः । स्याद्वादिनो नियोगेन युज्यते निश्चयः परम् ॥ २४ ॥ एतेन सर्वमेवेति यदुक्तं तन्निराकृतम् । शिष्यव्युत्पत्तये किञ्चित्तथाप्यपरमुच्यते ॥२५॥ संसारी चेत्स एवेति कथं मुक्तस्य सम्भवः। मुक्तोऽपि चेत्स एवेति व्यपदेशोऽनिबन्धनः ॥ २६ ॥
संसाराद्विप्रमुक्तो यन्मुक्त इत्यभिधीयते । नैतत्तस्यैव तद्भावमन्तरेणोपपद्यते ॥२७॥ P] तस्यैव च तथाभावे तन्निवृत्तीतरात्मकम् । द्रव्यपर्यायवद्वस्तु बलादेव प्रसिध्यति ॥ २८ ॥५०॥ ॥ ७१॥
Jain Education in
For Personal & Private Use Only
www.jainelibrary.org