SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ******** स्वभावक्षणतो यूज़ तुच्छता तन्निवृत्तितः । नासावेकक्षणग्राहिज्ञानात्सम्यग्विभाव्यते ॥२६॥२६३॥ तस्यां च नागृहीतायां तत्तथेति विनिश्चयः । न हीन्द्रियमतातादिग्राहकं सद्भिरिष्यते ॥ २७ ॥ अन्तेऽपि दर्शनं नास्य कपालादिगतेः क्वचित् । न तदेव घटाभावो भावत्वेन प्रतीतितः ॥ २८ ॥ न तद्गतर्गतिस्तस्य प्रतिबन्धविवेकतः । तस्यैवाभवनवे तु भावाविच्छेदतोऽन्वयः ॥२९ तस्मादवश्यमेष्टव्यं तदूर्ध्वं तुच्छमेव तत् । ज्ञेयं सज्ज्ञायते ह्येतदपरेणापि युक्तिमत् ॥३० नोत्पत्त्यादेस्तयोरैक्यं तुच्छेतरविशेषतः । निवृत्तिभेदतश्चैव बुद्धिभेदाच्च भाव्यताम् ॥३१ एतेनैतत्प्रतिक्षिप्तं यदुक्तं न्यायमानिना । न तत्र किञ्चिद्भवति न भवत्येव केवलम् ॥ ३२ ॥ भावे ह्येष विकल्पः स्याद्विधेर्वस्त्वनुरोधतः । न भावो भवतीत्युक्तमभावो भवतीत्यपि ॥ ३३ ॥ एतेनाहेतुकत्वेऽपि ह्यभूत्वा नाशभावतः । सन्तानास्तित्वदोषस्य प्रत्याख्यातं प्रसञ्जनम् ॥ ३४ ॥ प्रतिक्षिप्तं च यत्सत्तानाशिवागो निवारितम् । तुच्छरूपा सदा सत्ता भावाप्तेाशितोदिता ॥ ३५ ॥ भावस्याभवनं यत्तदभावभवनं तु यत् । तत्तथाधर्मके युक्तविकल्पो न विरुध्यते ॥ ३६ ॥ २७३ ॥ SHARAN Jain Education in For Personal & Private Use Only AKIMw.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy