________________
********
स्वभावक्षणतो यूज़ तुच्छता तन्निवृत्तितः । नासावेकक्षणग्राहिज्ञानात्सम्यग्विभाव्यते ॥२६॥२६३॥ तस्यां च नागृहीतायां तत्तथेति विनिश्चयः । न हीन्द्रियमतातादिग्राहकं सद्भिरिष्यते ॥ २७ ॥ अन्तेऽपि दर्शनं नास्य कपालादिगतेः क्वचित् । न तदेव घटाभावो भावत्वेन प्रतीतितः ॥ २८ ॥ न तद्गतर्गतिस्तस्य प्रतिबन्धविवेकतः । तस्यैवाभवनवे तु भावाविच्छेदतोऽन्वयः ॥२९ तस्मादवश्यमेष्टव्यं तदूर्ध्वं तुच्छमेव तत् । ज्ञेयं सज्ज्ञायते ह्येतदपरेणापि युक्तिमत् ॥३० नोत्पत्त्यादेस्तयोरैक्यं तुच्छेतरविशेषतः । निवृत्तिभेदतश्चैव बुद्धिभेदाच्च भाव्यताम् ॥३१ एतेनैतत्प्रतिक्षिप्तं यदुक्तं न्यायमानिना । न तत्र किञ्चिद्भवति न भवत्येव केवलम् ॥ ३२ ॥ भावे ह्येष विकल्पः स्याद्विधेर्वस्त्वनुरोधतः । न भावो भवतीत्युक्तमभावो भवतीत्यपि ॥ ३३ ॥ एतेनाहेतुकत्वेऽपि ह्यभूत्वा नाशभावतः । सन्तानास्तित्वदोषस्य प्रत्याख्यातं प्रसञ्जनम् ॥ ३४ ॥ प्रतिक्षिप्तं च यत्सत्तानाशिवागो निवारितम् । तुच्छरूपा सदा सत्ता भावाप्तेाशितोदिता ॥ ३५ ॥ भावस्याभवनं यत्तदभावभवनं तु यत् । तत्तथाधर्मके युक्तविकल्पो न विरुध्यते ॥ ३६ ॥ २७३ ॥
SHARAN
Jain Education in
For Personal & Private Use Only
AKIMw.jainelibrary.org