________________
॥४॥
शास्त्रवार्ता समुच्चयः।
चतुर्थः स्तवकः । बौद्धमते क्षणिकवाद खण्डनम् ॥
॥६०॥
न तद् भवति चेकिं न सदासत्त्वं तदेव यत् । न भवत्येतदेवास्य भवनं सूरयो विदुः ॥१५॥ कादाचित्कमदो यस्मादुत्पादाद्यस्य तद्धवम् । तुच्छत्वान्नेत्यतुच्छस्याप्यतुच्छत्वात् कथं नु यत्॥ १६ ॥ तदाभूतेरियं तुल्या तन्निवृत्तेर्न तस्य किम् । तुच्छताप्तेन भावोऽस्तु नासत्सत्सदसत् कथम् ॥ १७ ॥ खहेतोरेव तजातं तत्वभावं यतो ननु । तदनन्तरभाविवादितरत्राप्यदः समम् ॥१८॥ नाहेतोरम्य भवनं न तुच्छे तत्वभावता । ततः कथं नु तद्भाव इति युक्त्या कर्थ समम् ॥ १९ ॥ स एव भावस्तद्धेतुस्तस्यैव हि तदा स्थितेः। स्वनिवृत्तिस्वभावोऽस्य भावस्यैव ततो न किम् ॥२०॥ ज्ञेयत्ववत्स्वभावोऽपि न चायुक्तोऽस्य तद्विधः। तदभावे न तज्ज्ञानं तन्निवृत्तेर्गातः कथम् ॥ २१ ॥ तत्तद्विधस्वभावं यत्प्रत्यक्षेण तथैव हि । गृह्यते तद्गतिस्तेन नैतत् क्वचिदनिश्चयात् ॥ २२ ॥ | समारापादसौ नेति गृहीतं तत्त्वतस्तु तत् । यथाभावग्रहात्तस्यातिप्रसङ्गाददोऽप्यसत् ॥ २३ ॥ गृहीतं सर्वमेतेन तत्त्वतो निश्चयः पुनः । मिताहसमारोपादिति तत्त्वव्यवस्थितः ॥२४॥ एकत्र निश्चयोऽन्यत्र निरंशानुभवादपि । न तथापाटवाभावादित्यपूर्वमिदं तमः ॥२५॥
SHRISHAIRA***
॥६
॥
Jain Education
For Persons & Private Use Only
www.jainelbrary.org