________________
श्री
शास्त्रवार्ता समुच्चयः॥
॥ चतुर्थः स्तबकः॥ बौद्धविशेष
मत खण्डनम्॥
॥६१।।
118 | तदेव न भवत्येतद्विरुद्धमिव लक्ष्यते । तदेव वस्तुसंस्पर्शाद्भवनप्रतिषेधतः ॥३७॥ २७४ ॥ सतोऽसत्त्वं यतश्चैवं सर्वथा नोपपद्यते । भावो नाभावमतीह ततश्चैतद्व्यवस्थितम् ॥ ३८ ॥ असतः सत्त्वयोगे तु तत्तथाशक्तियोगतः । नासत्त्वं तदभावे तु न तत्सत्त्वं तदन्यवत् ॥ ३९ ॥ असदुत्पद्यते तद्धि विद्यते यस्य कारणम् । विशिष्टशक्तिमत्तच्च ततस्तत्सत्त्वसंस्थितिः ॥ ४० ॥ अत्यन्तासति सस्मिन् कारणस्य न युक्तितः। विशिष्टशक्तिमत्त्वं हि कल्प्यमानं विराजते ॥४१॥ तत्सत्त्वसाधकं तन्न तदेव हि तदा न यत् । अत एवेदमित्थं तु न चैतस्येत्ययोगतः ॥४२॥ वस्तुस्थित्या तथा तद्यत्तदनन्तरभावि तत् । नान्यत्ततश्च नाम्नेह न तथास्ति प्रयोजनम् ॥ ४३ ॥ नाम्ना विनापि तत्त्वेन विशिष्टावधिना विना। चिन्त्यतां यदि सन्न्यायाद्वस्तुस्थित्यापि तत्तथा ॥ ४४ ॥ साधकत्वे तु सर्वस्य ततो भावः प्रसज्यते। कारणश्रयणेऽप्येवं न तत्सत्त्वं तदन्यवत् ॥४५॥ किञ्च तत्कारणं कार्यभूतिकाले न विद्यते । ततो न जनकं तस्य तदा सत्त्वात्परं यथा ॥४६ ॥ अनन्तरं च तद्भावस्तत्त्वादेव निरर्थकः। समं च हेतुफलयो शोत्पादावसङ्गतौ ॥ ४७ ॥ २८४ ॥
SACRACCCCC
Jain Education International
For Personal & Private Use Only
DIRow.jainelibrary.org