________________
119
CASSA
स्तस्तौ भिन्नावभिन्नौ वा ताभ्यां भेदे तयोः कुतः।नाशोत्पादावभेदे तु तयोर्वै तुल्यकालता॥४८॥२८५॥ न हेतुफलभावश्च तस्यां सत्यां हि युज्यते । तन्निबन्धनभावस्य द्वयोरपि वियोगतः ॥१९॥ कल्पितश्चेदयं धर्मधर्मिभावो हि भावतः । न हेतुफलभावः स्यात्सर्वथा तदभावतः ॥५०॥ न धर्मी कल्पितो धर्मधर्मिभावस्तु कल्पितः । पूर्वो हेतुर्निरंशः स उत्तरः फलमुच्यते ॥५१॥ पूर्वस्यैव तथाभावाभावे हन्तोत्तरं कुतः । तस्यैव तु तथाभावेऽसतः सत्त्वमदो न सत् ॥ ५२ ॥ तं प्रतीत्य तदुत्पाद इति तुच्छमिदं वचः । अतिप्रसङ्गतश्चैव तथा चाह महामतिः ॥५३॥ सर्वथैव तथाभाविवस्तुभावादृते न यत् । कारणानन्तरं कार्यं द्राग्नभस्तस्ततो न तत् ॥५४॥ तस्यैव तत्स्वभावत्वकल्पनासम्पदप्यलम् । न युक्ता युक्तिवैकल्यराहुणा जन्मपीडनात् ॥ ५५॥ तदनन्तरभावित्वमात्रतस्तद्व्यवस्थितौ । विश्वस्य विश्वकार्यत्वं स्यात्तद्भावाविशेषतः ॥५६ ॥ अभिन्नदेशनादीनामसिद्धत्वादनन्वयात् । सर्वेषामविशिष्टत्वान्न तन्नियमहेतुता ॥५७ ॥ योऽप्येकस्यान्यतो भावःसन्ताने दृश्यतेऽन्यदा। तत एव विदेशस्थात्सोऽपि यत्तन्न बाधकः ।५८॥२९५।
4%AA%C55
Jain Education Intel
For Personal & Private Use Only
HILEw.jainelibrary.org