________________
योगदृष्टिसमुच्चयः ॥
118 11
Jain Education Int
18
॥ १७५ ॥
॥ १७६ ॥
॥ १७७ ॥
॥ १७८ ॥
प्रशान्तवाहितासंज्ञं विसभागपरिक्षयः । शिववर्त्म ध्रुवाध्वेति योगिभिर्गीयते ह्यदः एतत्प्रसाधयत्याशु यद्येोग्यस्यां व्यवस्थितः । एतत्पदावहैषैव तत्तत्रैतद्विदां मता समाधिनिष्ठा तु परा तदासङ्गविवर्जिता । सात्मीकृतप्रवृत्तिश्च तदुत्तीर्णाशयेति च निराचारपदो ह्यस्यामतिचारविवर्जितः । आरूढारोहणाभावगतिवत्त्वस्य चेष्टितम् रत्नादिशिक्षादृग्भ्योऽन्या यथा दृक्तन्नियोजने । तथाचारक्रियाप्यस्य सैवान्या फलभेदतः ॥ १७९ ॥ तन्नियोगान्महात्मेह कृतकृत्यो यथा भवेत् । तथायं धर्मसंन्यासविनियोगान्महामुनिः ॥ १८० ॥ द्वितीयाsपूर्वकरणे मुख्योऽयमुपजायते । केवलश्रीस्ततश्चास्य निःसपत्ना सदोदया ॥ १८९ ॥ स्थितः शीतांशुवज्जीवः प्रकृत्या भावशुद्धया । चन्द्रिकावच्च विज्ञानं तदावरणमभ्रवत् ॥ १८२ ॥ घातिकर्माभ्रकल्पं तदुक्तयोगानिलाहतेः । यदापैति तदा श्रीमान् जायते ज्ञानकेवली क्षीणदोषोऽथ सर्वज्ञः सर्वलब्धिफलान्वितः । परं परार्थं संपाद्य ततो योगान्तमश्नुते तत्र द्रागेव भगवानयोगाद्योगसत्तमात् । भवव्याधिक्षयं कृत्वा निर्वाणं लभते परम्
॥ १८३ ॥ १८४ ॥
॥
॥ १८५ ॥
For Personal & Private Use Only
परादृष्टि स्वरूपम् ॥
॥ ९ ॥
www.jainelibrary.org