________________
Jain Education Int
19
॥ १८७ ॥
॥ १८८ ॥
॥ १८९ ॥
॥ १९० ॥
व्याधिमुक्तः पुमान् लोके यादृशस्तादृशो ह्ययम् । नाभावो न च नो मुक्तो व्याधिनाव्याधितो न च ॥ भव एव महाव्याधिर्जन्ममृत्युविकारवान् । विचित्रमोहजननस्तीवरागादिवेदनः मुख्योऽयमात्मनोऽनादिचित्रकर्मनिदानजः । तथानुभवसिद्धत्वात्सर्वप्राणभृतामिति एतन्मुक्तश्च मुक्तोऽपि मुख्य एवोपपद्यते । जन्मादिदोषविगमात्तददोषत्वसङ्गतेः तत्स्वभावोपमर्देऽपि तत्तत्स्वाभाव्ययोगतः । तस्यैव हि तथाभावात्तददोषत्वसङ्गतिः स्वभावोऽस्य स्वभावो यन्निजा सत्चैव तत्त्वतः । भावावधिरयं युक्तो नान्यथातिप्रसङ्गतः ॥ १९९ ॥ अनन्तरक्षणाभूतिरात्मभूतेह यस्य तु । तयाऽविरोधान्नित्योऽसौ स्यादसन्वा सदैव हि ॥ ९९२ ॥ स एव न भवत्येतदन्यथाभवतीतिवित् । विरुद्धं तन्नयादेव तदुत्पत्त्यादितस्तथा ॥ १९३ ॥ सतोऽसत्त्वे तदुत्पादस्ततो नाशोऽपि तस्य यत् । तन्नष्टस्य पुनर्भावः सदा नाशे न तत्स्थितिः ॥ १९४ ॥ सक्षणस्थितिधर्माचेद् द्वितीयादिक्षणे स्थितौ । युज्यते ह्येतदप्यस्य तथा चोक्तानतिक्रमः ॥ १९५ ॥ क्षणस्थितौ तदैवास्य नास्थितिर्युक्त्यसङ्गतेः । न पश्चादपि सेत्येवं सतोऽसत्त्वं व्यवस्थितम् ॥
१९६ ॥
For Personal & Private Use Only
www.jainelibrary.org