________________
॥ चतुर्थः स्तबकः॥ | बौद्धमत
विशेप खण्डनम् ॥
॥६४॥
124 ॥४॥
तथेति हन्त कोऽन्वर्थस्तत्तथाभावतो यदि। इतरत्रैकमेवेत्थं ज्ञानं तद्बाहि भाव्यताम् ॥१०३॥३४०॥
तदभावेऽन्यथाभावस्तस्य सोऽस्यापि विद्यते । अनन्तरचिराततिं तत्पुनर्वस्तुतः समम् ॥ १०४ ॥ शास्त्रवार्ता समुच्चयः॥
अग्निज्ञानजमेतेन धूमज्ञानं स्वभावतः । तथाविकल्पकृन्नान्यदिति प्रत्युक्तमिष्यताम् ॥ १०५ ॥ | अथ कथञ्चिदेकेन तयोरग्रहणे सति । तथाप्रतीतितो न्याय्यं न तथाभावकल्पनम् ॥१०६ ॥ 18| प्रत्यक्षानुपलम्भाभ्यां हन्तैवं साध्यते कथम् । कार्यकारणता तस्मात्तद्भावादेरनिश्चयात् ॥ १०७ ॥
न पूर्वमुत्तरं चेह तदन्याग्रहणाद्ध्वम् । गृह्यतेऽत इदं नातो नन्वतीन्द्रियदर्शनम् ॥१०८ ॥ | विकल्पोऽपि तथा न्यायायुज्यते न ह्यनीदृशः। तत्संस्कारप्रसूतत्वात् क्षणिकत्वाच्च सर्वथा ॥ १०९ ॥ नेत्थं बोधान्वयाभावे घटते तद्विनिश्चयः । माध्यस्थ्यमलम्ब्यैतच्चिन्त्यतां स्वयमेव तु ॥ ११० ॥ अग्न्यादिज्ञानमेवेह न धूमज्ञानतां यतः । व्रजत्याकारभेदेन कुतो बोधान्वयस्ततः ॥१११ ॥ तदाकारपरित्यागात्तस्याकारान्तरस्थितिः । बोधान्वयप्रदीर्धकाध्यवसायप्रवर्तकः ॥११२॥ स्वसंवेदनसिद्धत्वान्न च भ्रान्तोऽयमित्यपि। कल्पना युज्यते युक्त्या सर्वभ्रान्तिप्रसङ्गतः॥११३॥३५०॥
5-4555OCAॐ554
॥६४॥
Jain Education
For Personal & Private Use Only
www.jainelibrary.org