________________
11
नवमं ज्ञानाष्टकं
दशम वैराग्याष्टकं च
विषकण्टकरत्नादौ, बालादिप्रतिभासवत् । विषयप्रतिभासं स्यात्, तद्धेयत्वाद्यवेदकम् ॥२॥६६॥ निरपेक्षप्रवृत्त्यादिलिङ्गमेतदुदाहृतम् । अज्ञानावरणापायं, महापायनिवन्धनम् ॥३॥ पातादिपरतन्त्रस्य, तदोषादावसंशयम् । अनर्थाद्याप्तियुक्तं चा-त्मपरिणतिमन्मतम् ॥४॥ तथाविधप्रवृत्त्यादि-व्यङ्ग्यं सदनुबन्धि च । ज्ञानावरणदासोत्थं, प्रायो वैराग्यकारणम् ॥५॥ स्वस्थवृत्तः प्रशान्तस्य, तद्धंयत्वादिनिश्चयम् । तत्त्वसंवंदन सम्यग्-यथाशक्ति फलप्रदम् ॥६॥ न्याय्यादौ शुद्धवृत्त्यादि-गम्यमेतत्प्रकीर्तितम् । सज्ज्ञानावरणापायं, महोदयानिबन्धनम् ॥७॥ | एतस्मिन्सततं यत्नः, कुग्रहत्यागतो भृशम् । मार्गश्रद्धादिभावेन, कार्य आगमतत्परैः ॥८॥
१० आर्तध्यानाख्यमेकं स्या-न्मोहगर्भ तथापरम् । सज्ज्ञानसङ्गतं चेति, वैराग्यं त्रिविधं स्मृतम् ।। इष्टेतरवियोगादि-निमित्तं प्रायशो हि यत् । यथाशक्त्यपि हेयादा-वप्रवृत्यादिवर्जितम् ॥२॥ उद्वेगकृद्विषादाढ्य-मात्मघातादिकारणम् । आर्तध्यानं ह्यदो मुख्यं, वैराग्यं लोकतो मतम् ॥३॥ एको नित्यस्तथाऽबद्धः,क्षय्यसन्वेह सर्वथा। आत्मतिनिश्चयाद् भूयो, भवनैगुण्यदर्शनात् ॥४॥७६॥
Jan Education in
For Persons & Private Lise Only
NTww.jainelibrary.org