SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ 11 नवमं ज्ञानाष्टकं दशम वैराग्याष्टकं च विषकण्टकरत्नादौ, बालादिप्रतिभासवत् । विषयप्रतिभासं स्यात्, तद्धेयत्वाद्यवेदकम् ॥२॥६६॥ निरपेक्षप्रवृत्त्यादिलिङ्गमेतदुदाहृतम् । अज्ञानावरणापायं, महापायनिवन्धनम् ॥३॥ पातादिपरतन्त्रस्य, तदोषादावसंशयम् । अनर्थाद्याप्तियुक्तं चा-त्मपरिणतिमन्मतम् ॥४॥ तथाविधप्रवृत्त्यादि-व्यङ्ग्यं सदनुबन्धि च । ज्ञानावरणदासोत्थं, प्रायो वैराग्यकारणम् ॥५॥ स्वस्थवृत्तः प्रशान्तस्य, तद्धंयत्वादिनिश्चयम् । तत्त्वसंवंदन सम्यग्-यथाशक्ति फलप्रदम् ॥६॥ न्याय्यादौ शुद्धवृत्त्यादि-गम्यमेतत्प्रकीर्तितम् । सज्ज्ञानावरणापायं, महोदयानिबन्धनम् ॥७॥ | एतस्मिन्सततं यत्नः, कुग्रहत्यागतो भृशम् । मार्गश्रद्धादिभावेन, कार्य आगमतत्परैः ॥८॥ १० आर्तध्यानाख्यमेकं स्या-न्मोहगर्भ तथापरम् । सज्ज्ञानसङ्गतं चेति, वैराग्यं त्रिविधं स्मृतम् ।। इष्टेतरवियोगादि-निमित्तं प्रायशो हि यत् । यथाशक्त्यपि हेयादा-वप्रवृत्यादिवर्जितम् ॥२॥ उद्वेगकृद्विषादाढ्य-मात्मघातादिकारणम् । आर्तध्यानं ह्यदो मुख्यं, वैराग्यं लोकतो मतम् ॥३॥ एको नित्यस्तथाऽबद्धः,क्षय्यसन्वेह सर्वथा। आत्मतिनिश्चयाद् भूयो, भवनैगुण्यदर्शनात् ॥४॥७६॥ Jan Education in For Persons & Private Lise Only NTww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy