________________
172
॥६॥
एकादशं तपोविचाराष्टकम् ॥
अष्टक प्रकरणम् ॥
॥८८||
तत्त्यागायोपशान्तस्य, सद्वृत्तस्यापि भावतः। वैराग्यं तद्गतं यत्तन्-मोहगर्भमुदाहृतम्॥५॥७७॥ भूयांसो नामिनो बद्धा, बाह्येनेच्छादिना ह्यमी । आत्मानस्तद्वशात्कष्टं, भवे तिष्ठन्ति दारुणे ॥६॥ एवं विज्ञाय तत्त्याग-विधित्यागश्च सर्वथा । वैराग्यमाहुः सज्ज्ञान-सङ्गतं तत्त्वदर्शिनः ॥७॥ एतत्तत्त्वपरिज्ञाना-नियमेनोपजायते । यतोऽत्र साधनं सिद्धे-रेतदेवोदितं जिनैः ॥८॥
११ दुःखात्मकं तपः कचिन्मन्यन्ते तन्न युक्तिमत् । कर्मोदयस्वरूपत्वाद्-बलीवादिदुःखवत् । १ । सर्व एव च दुःख्येवं, तपस्वी सम्प्रसज्यते । विशिष्टस्तद्विशेषेण, सुधनेन धनी यथा ॥२॥ महातपस्विनश्चैवं, त्वन्नीत्या नारकादयः। शमसौख्यप्रधानत्वा-द्योगिनस्त्वतपस्विनः ॥३॥ युक्त्यागमबहिर्भूत-मतस्त्याज्यमिदं बुधैः । अशस्तध्यानजननात्, प्राय आत्मापकारकम् ॥ ४ ॥ मनइन्द्रिययोगाना-महानिश्चोदिता जिनैः । यतोऽत्र तत्कथं त्वस्य, युक्ता स्यात् दुःखरूपता ॥ ५॥ यापि चानशनादिभ्यः, कायपीडा मनाक क्वचित् । व्याधिक्रियासमा सापि, नेष्टसिद्धयात्र बाधनी ॥६॥ दृष्टा चेष्टार्थसंसिद्धौ, कायपीडा ह्यदुःखदा। रत्नादिवणिगादीनां, तद्वदत्रापि भाव्यताम् ॥७॥८॥
का॥८८॥
Jain Education Internal
For Personal & Private Use Only
Killow.jainelibrary.org