SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ 172 ॥६॥ एकादशं तपोविचाराष्टकम् ॥ अष्टक प्रकरणम् ॥ ॥८८|| तत्त्यागायोपशान्तस्य, सद्वृत्तस्यापि भावतः। वैराग्यं तद्गतं यत्तन्-मोहगर्भमुदाहृतम्॥५॥७७॥ भूयांसो नामिनो बद्धा, बाह्येनेच्छादिना ह्यमी । आत्मानस्तद्वशात्कष्टं, भवे तिष्ठन्ति दारुणे ॥६॥ एवं विज्ञाय तत्त्याग-विधित्यागश्च सर्वथा । वैराग्यमाहुः सज्ज्ञान-सङ्गतं तत्त्वदर्शिनः ॥७॥ एतत्तत्त्वपरिज्ञाना-नियमेनोपजायते । यतोऽत्र साधनं सिद्धे-रेतदेवोदितं जिनैः ॥८॥ ११ दुःखात्मकं तपः कचिन्मन्यन्ते तन्न युक्तिमत् । कर्मोदयस्वरूपत्वाद्-बलीवादिदुःखवत् । १ । सर्व एव च दुःख्येवं, तपस्वी सम्प्रसज्यते । विशिष्टस्तद्विशेषेण, सुधनेन धनी यथा ॥२॥ महातपस्विनश्चैवं, त्वन्नीत्या नारकादयः। शमसौख्यप्रधानत्वा-द्योगिनस्त्वतपस्विनः ॥३॥ युक्त्यागमबहिर्भूत-मतस्त्याज्यमिदं बुधैः । अशस्तध्यानजननात्, प्राय आत्मापकारकम् ॥ ४ ॥ मनइन्द्रिययोगाना-महानिश्चोदिता जिनैः । यतोऽत्र तत्कथं त्वस्य, युक्ता स्यात् दुःखरूपता ॥ ५॥ यापि चानशनादिभ्यः, कायपीडा मनाक क्वचित् । व्याधिक्रियासमा सापि, नेष्टसिद्धयात्र बाधनी ॥६॥ दृष्टा चेष्टार्थसंसिद्धौ, कायपीडा ह्यदुःखदा। रत्नादिवणिगादीनां, तद्वदत्रापि भाव्यताम् ॥७॥८॥ का॥८८॥ Jain Education Internal For Personal & Private Use Only Killow.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy