SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ 173 द्वादशं वादा ष्टकम् ॥ I विशिष्टज्ञानसंवेग-शमसारमतस्तपः । क्षायोपशमिकं ज्ञेय-मव्याबाधसुखात्मकम् ॥ ८॥ ८८ ॥ .१२ शुष्कवादो विवादश्च, धर्मवादस्तथापरः । इत्येष त्रिविधो वादः, कीर्तितः परमर्षिभिः ॥१॥ अत्यन्तमानिना साधं, क्रूरचित्तेन च दृढम् । धर्माद्वष्टेन मूढेन, शुष्कवादस्तपस्विनः ॥२॥ विजयेऽस्यातिपातादि, लाघवं तत्पराजयात् । धर्मस्येति द्विधाप्येष, तत्त्वतोऽनर्थवर्धनः ॥३॥ लब्धिख्यात्यर्थिना तु स्याद् , दुःस्थितेनाऽमहात्मना। छलजातिप्रधानो यः, स विवाद इति स्मृतः४ विजयो ह्यत्र सन्नीत्या, दुर्लभस्तत्त्ववादिनः । तद्भावेऽप्यन्तरायादि-दोषोऽदृष्टविघातकृत् ॥५॥ परलोकप्रधानेन, मध्यस्थेन तु धीमता। स्वशास्त्रज्ञाततत्त्वेन, धर्मवाद उदाहृतः ॥६॥ | विजयेऽस्य फलं धर्म-प्रतिपत्त्याद्यनिन्दितम् । आत्मनो मोहनाशश्च, नियमात्तत्पराजयात् ॥ ७॥ | देशाद्यपेक्षया चेह, विज्ञाय गुरुलाघवम् । तीर्थकृज्ज्ञातमालोच्य, वादः कार्यो विपश्चिता ॥ ८॥ ___१३ विषयो धर्मवादस्य, तत्तत्तन्त्रव्यपेक्षया । प्रस्तुतार्थोपयोग्येव, धर्मसाधनलक्षणः ॥ १॥ पञ्चैतानि पवित्राणि, सर्वेषां धर्मचारिणाम्।अहिंसा सत्यमस्तेयं, त्यागो मैथुनवर्जनम् ॥ २॥९८ ॥ BREAKSHARACK For Persona & Private Use Only Jain Education Lolliww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy