SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ 10 दीप्रादृष्टि स्वरूपम् ॥ योगदृष्टि- जातिप्रायश्च सर्वोऽयं प्रतीतिफलबाधितः । हस्ती व्यापादयत्युक्तौ प्राप्ताप्राप्तविकल्पवत् ॥ ९१ ॥ समुच्चयः॥ स्वभावोत्तरपर्यन्त एषोऽसावपि तत्त्वतः । नार्वाग्दृग्गोचरो न्यायादन्यथान्येन कल्पितः ॥ ९२ ॥ अतोऽग्निः क्लेदयत्यम्बुसंनिधौदहतीति च।अम्ब्बग्निसंनिधौ तत्स्वाभाव्यादित्युदिते तयोः ॥ ९३ ॥ कोशपानाहते ज्ञानोपायो नास्त्यत्र युक्तितः। विप्रकृष्टोऽप्ययस्कान्तः स्वार्थकृद्दश्यते यतः॥ ९४ ॥ दृष्टान्तमात्रं सर्वत्र यदेव सुलभं क्षितौ । एतत्प्रधानस्तत्केन स्वनीत्यापोद्यते ह्ययम् ॥९५ ॥ द्विचन्द्रस्त्रप्नविज्ञाननिदर्शनबलोत्थितः । निरालम्बनतां सर्वज्ञानानां साधयन्यथा ॥ ९६ ॥ | सर्व सर्वत्र चाप्नोति यदस्मादसमञ्जसम् । प्रतीतिबाधितं लोके तदनन न किंचन ॥९७ ॥ ४ अतीन्द्रियार्थसिद्धयर्थं यथालोचितकारिणाम्। प्रयासः शुष्कतर्कस्य न चासौ गोचरः क्वचित् ॥ ९८॥ है गोचरस्त्वागमस्यैव ततस्तदुपलब्धितः । चन्द्रसूर्योपरागादिसंवाद्यागमदर्शनात् ॥ ९९ ॥ एतत्प्रधानः सच्छाद्धः शीलवान् योगतत्परः। जानात्यतीन्द्रियानांस्तथा चाह महामतिः॥ १० ॥ आगमेनानुमानेन योगाभ्यासरसेन च । त्रिधा प्रकल्पयन्प्रज्ञां लभते तत्त्वमुत्तमम् ॥१०१॥ FACE5% AL HANRANH Jain Education India For Personal & Private Use Only IMiww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy