SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ न तत्त्वतो भिन्नमताः सर्वज्ञा बहवो यतः । मोहस्तदविमुक्तीनां तद्भेदाश्रयणं ततः ॥१०२॥ सर्वज्ञो नाम यः कश्चित्पारमार्थिक एव हिं । स एक एव सर्वत्र व्यक्तिभेदेऽपि तत्त्वतः ॥१०३॥ विशेषस्तु पुनस्तस्य कात्स्न्येनासर्वदर्शिभिः । सर्वैर्न ज्ञायते तेन तमापन्नो न कश्चन ॥१०४ ॥ तस्मात्सामान्यतोऽप्येनमभ्युपैति य एव हि। निर्व्याजं तुल्य एवासौ तेनांशेनैव धीमताम् ॥ १०५॥ यथैवैकस्य नृपतेर्बहवोऽपि समाश्रिताः । दूरासन्नादिभेदेऽपि तद्भुत्याः सर्व एव ते ॥१०६ ॥ सर्वज्ञतत्त्वाभेदेन तथा सर्वज्ञवादिनः । सर्वे तत्तत्त्वगा ज्ञेया भिन्नाचारस्थिता अपि ॥१०७ ॥ न भेद एव तत्त्वेन सर्वज्ञानां महात्मनाम् । तथा नामादिभेदेऽपि भाव्यमेतन्महात्मभिः ॥ १०८ ॥ चित्राचित्रविभागेन यच्च देवेषु वर्णिता । भक्तिः सद्योगशास्त्रेषु ततोऽप्येवमिदं स्थितम् ॥१०९॥ संसारिषु हि देवेषु भक्तिस्तत्कायगामिनाम् । तदतीते पुनस्तत्त्वे तदतीतार्थयायिनाम् ॥११० ॥ चित्रा चायेषु तद्रागतदन्यद्वेषसङ्गता । अचित्रा चरमे त्वेषा शमसाराखिलैव हि ॥१११॥ संसारिणां हि देवानां यस्माचित्राण्यनेकधा। स्थित्यैश्वर्यप्रभावाद्यैः स्थानानि प्रतिशासनम्॥ ११२ ॥ प्रतिपत्तिस्ततस्तस्य सामान्येनैव यावताम् । ते सर्वेऽपि तमापन्ना इति न्यायगतिः परा ॥१०३॥१ इतोऽप्रे श्लोकाङ्का एकाधिक्येनाऽवसेयाः॥ Jan Education in Gilujainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy