SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ ॥१०॥ हिंसाष्टक प्रकरणम्॥ ॥ (१०) हिंसाफलाष्टकप्रकरणम् ॥ अविधायापि हिंसां, हिंसाफलभाजनं भवत्येकः । कृत्वाप्यपरो हिंसां, हिंसाफलभाजनं न स्यात् ॥१॥ एकस्याल्पा हिंसा, ददति काले तथा फलमनल्पम् ॥ अन्यस्य महाहिंसा, स्वल्पफला भवति परिणामे॥२॥ एकस्यैव सतीव्रस्य, दिशति फलं सैवमन्दमन्यस्य ॥ भवति सहकारिणामपि, हिंसावैचित्र्यमत्रफलकाले ॥३॥ मागेव फलति हिंसा १, क्रियमाणा फलति २ फलतिच कृतार्था ३॥ आरब्धा चाप्यकृता, फलति ४ हिंसानुभावेन ॥ ४ ॥ एकः करोति हिंसां, भवन्ति फलभोगिनस्तथा बहवः ॥ बहवो विदधति हिंसां, हिंसाफलभुगभवत्येकः ॥ ५॥ कस्यापि दिशति हिंसा, हिंसाफलमेकमेव फलकाले ।। अन्यस्य सैवहिंसा, दिशत्यहिंसाफलं विपुलम् ॥ ६॥ हिंसाफलमपरस्य तु, ददात्यहिंसाफलं तु परिणामे ॥ इतरस्य पुनहिंसा, दिशत्यहिंसाफलं नान्यत् ॥ ७॥ इतिविविधभंगगहने, सुदुस्तरे मार्गमूढदृष्टीनाम् ॥ गुरवो भवन्तु शरणं, प्रबुद्ध नयचक्रसञ्चाराः ॥ ८॥ हिंसाफलाष्टकप्रकरणं समाप्तम् ॥ मङ्गद्वारेण हिंसायाः स्याद्वादनीत्या फलविचारणम् ॥ ॥११८॥ एकाव फलति हिंसा १, क्रियमासा, भवन्ति फलभोगिनमकमेव फलकाले -CHAMAT ॥ सुविहितशिरः शेखर श्रीहरिभद्रसूरिविरचितं स्याद्वादनीत्या भङ्गद्वारेण हिंसाफल निरूपकमष्टक प्रकरण समाप्तम् ॥ ॥११८॥ Jan Education in For Persons & Private Lise Only NAww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy