SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ॥४६॥ ॥३॥ एतस्मिन् खलु यलो विदुषा सम्यक् सदैव कर्त्तव्यः।आमूलमिदं परमं सर्वस्य हि योगमार्गस्य॥१६॥ चतुर्दशंयोश्रीषोडशक गमेदचित्त१४ सालम्बनो निरालम्बनश्च योगः परो द्विधा ज्ञेयः । जिनरूपध्यानं खल्वाद्यस्तत्तत्त्वगस्त्वपरः॥१॥ प्रकरणम् ॥ दोषादिअष्टपृथग्जनचित्तत्यागाद्योगिकुलचित्तयोगेन। जिनरूपं ध्यातव्यं योगविधावन्यथा दोषः ॥२॥ स्वरूपपोखेदोद्वेगक्षेपोत्थानभ्रान्त्यन्यमुद्रुगासङ्गैः । युक्तानि हि चित्तानि प्रबन्धतो वर्जयेन्मतिमान् ॥३॥ डशकम् ॥ खेदे दाढाभावान्न प्रणिधानमिह सुन्दरं भवति । एतच्चेह प्रवरं कृषिकर्मणि सलिलवज्ज्ञेयम् ॥४॥ उद्वेगे विद्वेषाद्विष्टिसमं करणमस्य पापेन । योगिकुलजन्मबाधकमलमेतत्तद्विदामिष्टम् ॥५॥18 क्षेपेऽपि चाप्रबन्धादिष्टफलसमृद्धये न जात्वेतत् । नाऽसकृदुत्पाटनतःशालिरपि फलावहः पुंसः॥६॥ उत्थाने निर्वेदात् करणमकरणोदयं सदैवास्य । अत्यागत्यागोचितमेतत्तु खसमयेऽपि मतम् ॥ ७॥ | भ्रान्तौ विभ्रमयोगान्न हि संस्कारः कृतेतरादिगतः। तदभावे तत्करणंप्रक्रान्तविरोध्यनिष्टफलम् ॥८॥ अन्यमुदि तत्र रागात् तदनादरताऽर्थतो महापाया। सर्वानर्थनिमित्तं मुद्विषयाङ्गारवृष्ट्याभा ॥ ९॥ | ६ रुजि निजजात्युच्छेदात् करणमपि हि नेष्टसिद्धये नियमात् । अस्येत्यननुष्ठानं तेनैतद्वन्ध्यफलमेव ।१० ।॥ ४६॥ Jain Education For Personal & Private Lise Only W ww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy