________________
16 7 एवं सायमतस्यापि समासः कथितोऽधुना । जैनदर्शनसझेपः कथ्यते सुविचारवान् ॥४४॥ जिनेन्द्रो देवता तत्र रागद्वेषविवर्जितः । हतमोहमहामल्लः केवलज्ञानदर्शनः ॥४५॥ सुरासुरेन्द्रसम्पूज्यः सद्भूतार्थोपदेशकः । कृत्स्नकर्मक्षयं कृत्वा सम्प्राप्तः परमं पदम् ॥ ४६ ॥ जीवाजीवौ तथा पुण्यं पापमाश्रवसंवरौ । बन्धश्च निर्जरामोक्षौ नव तत्त्वानि तन्मते ॥४७॥ | तत्र ज्ञानादिधर्मेभ्यो भिन्नाभिन्नो विवृत्तिमान्। शुभाशुभकर्मकर्ता भोक्ता कर्मफलस्य च ॥४८॥ | चैतन्यलक्षणो जीवो यश्चैतद्विपरीतवान् । अजीवः स समाख्यातः पुण्यं सत्कर्मपुद्गलाः ॥ ४९ ॥ पापं तद्विपरीतं तु मिथ्यात्वाद्याश्च हेतवः। यस्तैर्बन्धः स विज्ञेय आश्रवो जिनशासने ॥ ५० ॥ संवरस्तन्निरोधस्तु बन्धो जीवस्य कर्मणः। अन्योन्यानुगमात् कर्मसम्बन्धो यो द्वयोरपि ॥ ५१ ॥ बद्धस्य कर्मणः शाटो यस्तु सा निर्जरा मता। आत्यन्तिको वियोगस्तु देहादेर्मोक्ष उच्यते ॥५२॥ एतानि तत्र(नव)तत्त्वानि यः श्रद्धत्ते स्थिराशयः। सम्यक्त्वज्ञानयोगेन तस्य चारित्रयोग्यता ॥५३॥ तथाभब्यत्वपाकेन यस्यैतत्रितयं भवेत् । सम्यग्ज्ञानक्रियायोगाजायते मोक्षभाजनम् ॥५४ ॥
Jain Education
For Persons & Private Use Only
Jww.jainelibrary.org